________________
डिसेम्बर-२००९
४५
राजसभाओमां पाण्डित्यप्रदर्शनना युगमां आवी रचनाओ करवानी कविओने प्रेरणा मळती. प्रस्तुत रचना पण आवी कोई स्पर्धा साथे जोडायेली होय अथवा पोताना शिष्य आदिना विनोद अर्थे पण कदाच रचाई होय.
काव्य अने तेना कर्ता विशे वधु विगतो कोई विद्वज्जन रज़ करशे तो आनन्द थशे.
'रम्यं ते वरनाम वामवदने राजीमति ! ब्रूहि मे ?' 'शैवेयः' 'किमु पशुपाणिरथ किं गोमायुरायुष्मति ! ?' 'नो, श्रीमाधवबान्धवः' 'किमु हली ?' 'नो नेमिराले' 'चमा?'१ इत्थं राजिंमतीवरसखीवररतिश्रीभारती राजते ॥९॥*
इति श्रीभवनभूषणे भूषणभवने चतुर्थाष्टकम् ।
न खगतिश्च कवर्गगतिस्तव
करगतिर्नरनायकसङ्गतेः । सुजलशङ्ख इयाय महागतिं
स्तुतिविधायक एष्यति तद् घनाम् ॥१॥ द्रु० श्रीमन्तौ मुनिचारुशब्दनिकरं सम्यग् ब्रुवन्तौ स्थिरा
अङ्गस्त्री महती महावसुमती साराङ्गराजीमती । श्रीमत्सौर्यपुरे महोत्सवजनी श्रीद्वारकावासिनौ
राजेते वरपुष्पगन्धमहिता आवाँसनेमी उभौ ॥२॥ शार्दू० १. हिमकरः । २. राजी तथा राजिरिति रूपद्वयेन न दोषः । राजिमतीपतिदग्धरतीशतद्गुरुतां..... इति श्रवणाच्च तथात्र हुस्वेन तनुहस्वताकरणं ज्ञेयमिति व्यङ्ग्यम् । ३. भर्तृक्रीडा तस्या श्रीभारती । ४. अजाद्यन्तत्वात् पूर्वनिपातः । * इत्थं राजिमतीसखीवररति० आम पाठ होय तो छन्दोभङ्ग थतो अटकी शके.