________________
26
अनुसन्धान ३३
[ छन्दः त्रोटकः । कलनालिकनातुल-तप्प-हलं लचनीकल-चालु-यसप्पसलं । ललनाचन-कीत-कुनं लुचिलं चिनलाचमहं समलामि चिलं ॥८॥
॥ इति चौलिकापैशाचिकीभाषा ॥
[ छन्दः द्विपदी ] सासयसुक्खनिहाणं नाह ! न दिठो(ट्ठो) जेण तुह । पुण्यविहूणो जाण निप्प(प्फ)लजमु(म्मु) तिह नरपसुह ।।९।। निम्मल तुह मुहचंद्रु जे पहु ! पिक्खई(इ) पससिरई । ईय निरुवमआणंदु तिह मन सांमी विफू(प्फु)रई ॥१०॥
॥ इत्यपभ्रंसि( शे) ॥ हारी(रि)हार-हरहास-कुंद-सुंदर देहभय (मय !) केवलकमलाकेलिनी(नि)लय ! मंजुलगुणगणमय ! । कमलारुणकरचरण ! भरधरणधवलबल ! सिद्धिरमणीसंगमवी(वि)लासलालस ! मलमवदल ॥११॥ भवदव-नवजलवाह ! विमलमंगल-कुलमंदिर ! वामकाम-कलकेलिहरण-हर ! वरगुणबंधुर ! | मंदिरगीर(मंदरगिरि)-गुरुसार ! सबलकर-भु(भू)रुहकुंजर ! देहि महोदयमेव देव ! मम भुरुहकुंजर(?) ॥१२॥
॥ इति समसंस्कृतभाषा ||
[ छन्दः घत्ता ] इति जगदभिनन्दन ! जनहृदि नन्दन ! चन्द्रप्रभुजिनचन्द्रवर ! घट्()भाषाभिष्टुत ! मम मङ्गलयुत ! सिद्धिसुखानि वी(वि) भो ! वितर ॥१३॥
॥ इति श्रीषड्भाषाबद्ध-चन्द्रप्रभस्तवमिदम् ॥ लि. श्रीगौडलनगरे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org