________________
22
॥१०॥
॥११॥
धामधीरिम धामधीरिम रम्यभूपालविपुलोज्ज्वलकुलकुमुदकौमुदीश ! जगदीश ! शीतल ! । तलपादस्पर्शवशसुपरिपूतभूतल ! महाबल! ॥ बलासनशंसितविशद-गुणसंततिसंवीत ! वीतकषाय ! शमायतन ! तव विनमामि प्रीत ! प्रीतये भव प्रीतये भव भुवनविख्यातमहिमाऽहिम-हिमकिरण-हंसयान-हरि-हर-पुरन्दरदरदायकविषमसुमसायकस्य देव ! क्षयंकर! ॥ करतललुलितसरोजवर ! जगतीजनित श्रेय ! । श्रेयःस्वामिन( न्) ! भवदमन ! तनुरुचिजितगाङ्गेय ! गेयसद्गुण गेयसद्गुण ! मघवमणिमुकुटकोटीतटघृष्टपदनखक्रमभूषितवसुन्धर ! । धरणीधव-धव धीर जिनवासुपूज्य वसुपूज्यसुतवर ! ॥ वरदीभूतपवित्रवपु-रपहस्तितसिन्दूर ! दूरनिवारितदुरित ! जय तीर्णभवाम्बुधिपूर ! पूरयाश्रित पूरयाश्रित-जनमनोभीष्टमसमोदय ! चलनतललुलितसकलभुवनैकवैभव ! । भवभूधरभिदुरवर ! विमल ! भीमभावारिभैरव ! ॥ रवगम्भीरिममधुरिमा-ऽध:कृतजलदनिनाद ! । नादरतस्तव नमति कः स्फुटवाणीसंवाद ! वादनिर्जित वादनिर्जित देवनरवादिसम्पादितभक्तिभरविदितवस्तुविस्तार ज(जि)नवर ! । वरलावरवरगमन ! जनहितार्थकरणैकतत्पर ! ॥ परमपदप्रदपदकमल ! विस्तृतकीर्तिपराग! । रागरोषजिदनन्त ! जय भुवि विश्रुतपरभाग !
॥१२॥
॥१३॥
॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org