________________
16
जइ कहमवि जीव ! तुमं जिणधम्म हारिऊण परिवडिओ । पच्छाणंतेणावि हु कालेणं जीव ! जिणधम्म
॥२३॥ पाविहिसि वा नवा तं को जाणइ ? जेण सो अइदुलंभो । इअ नाउं सिवपयसाहणेण रे ! होसु कयकिच्चो ॥२४॥ जइ अज्जवि जीव ! तुमं न होसि निअकज्ज साहगो मूढ ! । किं जिणधम्माओ वि हु अब्भहिआ का वि सामग्गी? ॥२५॥ जा लद्धा इह बोही तं हारिसि हा ! पमायमयमत्तो । पाविहिसि पाव ! पुरओ पुणो वि तं केण मुल्लेण? ॥२६।। अन्नं च किं पडिक्खसि ? का ऊणा तुज्झ इत्थ सामग्गी ? । जं इहभवओ पुरओ भाविभवेसुं समुज्जमसि
॥२७॥ इह पत्तो वि सुधम्मो तं कूडालंबणेण हारिहा(हि)सि । भाविभवेसुं धम्मे संदेहो तं समीहेसि
॥२८॥ ता धिद्धी मइनाणे ता वज्जं पडउ पोरिसे तुज्झ । डज्झउ विवेगसारो गुणभंडारो महाभारो
॥२९॥ जं निअकज्जे वि तुमं गयलीलं कुणसि अलवसारोसि । अनन्नकज्जसज्जो सि पाव ! सुकुमारदेहो सि अन्नं च सुणसु रे जिअ ! कलिकालालंबणं न चित्तव्वं । जं कलिकाला नटुं कटुं न हु चेव जिणधम्मो
॥३१॥ समसत्तुमित्तचित्तो निच्चं अवगणिअमाणअवमाणो । मज्झत्थभावजुत्तो सिद्धंतपवित्तचित्तंतो सज्झायझाणनिरओ निच्चं सुसमाहिसंठिओ जीव ! । जइ चिट्ठसि ता इहयं पि निव्वुई किं च परलोए
॥३०॥
॥३२॥ .
।।३३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org