________________
२
अनुसन्धान- ५७
ध्यायन्ति ध्यानगम्यं यमिह हृदि सदोद्योतिनं योगिनाथास्तं वन्दे देवदेवं निरुपमपरमज्ञानतेजःस्वरूपम् ॥१॥ न क्रोधो न भयं न मोहमहिमा नाऽहङ्कृतिर्नो मृति - र्न द्वेषो न जरा न चाऽरति-रती निद्रा न यस्य क्षुधा । लोकालोकविभासकं निरुपमं यज्ज्ञानमव्याहतं नीरागाय निरञ्जनाय निरहङ्काराय तस्मै नमः ॥२॥ मोहद्रोहपरः स्वकर्मगहनं भस्मीचकाराऽखिलं शुक्लध्यानहुताशनेन सहसा यो योगिचूडामणिः । प्राप्तानन्तचतुष्टयं गतभयं नि:सङ्ख्यतेजोमयं तं वन्दे जिनमप्रमेयमहिमागारं सुरेशार्चितम् ॥३॥ भक्तिं ते जगदीश ! ये जडधियो हित्वा परैः कर्मभिः कायक्लेशकरैस्तपःप्रभृतिभिः क्लिश्यन्ति मुक्त्याप्तये । तेषां क्लेशभरं विमुच्य भगवन्नाऽन्यत् फलं सम्भवेन्नूनं स्थूलतुषावगाहनकृतां यद्वज्जनानामिह ॥४॥ गर्वावेशविसंस्थ(स्थु)ला: कति सुराः केचिच्च रोषोद्धुराः केचित् कामविडम्बिता: कति जगद्व्यापारबद्धादराः । रागद्वेषपराङ्मुखः शमरसास्वादैकबद्धस्पृहो नीरागो निरहङ्कृतिस्त्वमिव नो देवः परः श्रीजिन ! ॥५॥ वश्या सिद्धिवधूर्ध्रुवं करतले ताः सिद्धयोऽष्टावपि स्वर्गश्चात्मगृहं सुकेवलरमा तेषां न दूरस्थिता । ये त्वां जन्मजरान्तदुःखदलनं संसारवारच्छिदं कर्मातीतमनन्तमुज्ज्वलतरं ध्यायन्ति योगीश्वराः ॥६॥ ते धन्यास्ते गुणज्ञास्त इह सुनिपुणा ज्ञानतः स्वास्त एव श्लाघ्यास्ते ते नमस्या जगति गुणवतां ते सदभ्यस्तशास्त्राः । योगाभ्यासे निलीना असमशमरसास्वादपीना हृदन्तर्ये त्वामव्यक्तरूपं जिनवर ! दिवसाश्चिन्तयन्तो नयन्ति ||७|| वीतातङ्कं विशङ्कं विगतकलिमलं निश्चलं निःकलङ्कं ध्येयं ध्यातृप्रदत्तोत्तमसुखनिचयं ध्यानगम्यस्वरूपम् ।