SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नवम्बर 17 ममतामिथ्यानिरस्ता अमितगुणमणीगन्धमातासमानाः, समतासीमन्तिनीशाः पदनतजनता प्रत्तरामानिधानाः ॥२॥ गणधारैर्भाषितं यद्गमनयबहुलं लङ्घनीयं न देवैधिषणावद्भिनिषेव्यं त्रिभुवनविदितं संस्तुवे पूतहेवैः । अविसंवादिप्रमेयं रुचिरतरवचो वर्णनीयं प्रगल्भैरमितार्थं व्यर्थहेतुव्यपगमनिपुणं प्रस्फुरद्दिव्यवल्मैः(ल्भैः?) ॥३।। विदधातु स्वर्निवासी प्रवचनवरिवस्याविधानाभिरूपः, सबल: सन्तापहर्ता विदुरनरचमत्कारकारिस्वरूप: । प्रबलारिष्टप्रह" जिनमतसततोपासकप्राणभाजां, कुशलं गोमेधनामा करकृतनकुलाहिः स्फुरत्पुण्यभाजाम् ॥४॥ २३ - श्रीपार्श्वनाथस्तुतिः (वृन्दारकच्छन्दः) जिनेशमभिनौमि तं दलितमोहमायान्धकारप्रचारं सदा, दिनेशसममुत्तमं निहतरागरोषादिदोषं युतं सम्पदा । सुरेशजनसंस्तुतं नृपतिलोकनम्रीकृतं पार्श्वनाथप्रभु, महेशपदवीश्रितं कमठमानवज्जापितं लोकरक्षाविभुम् ।।१।। समस्तजिनमण्डलं मम पुनातु विश्वत्रयीज्ञातसद्विस्तरं, कठोरवृजिनोच्चयक्षयकरं समश्वेतकल्याणकुप्रस्तरम् । विमुद्रवहनाम्बुजप्रमदकृतसुखं श्रेणीविश्राणनाकोविदं, विसारिगुणसञ्चयप्रसृतविश्वभावावबोधस्फुरत्संविदम् ॥२॥ जिनेन्द्रवचनामृतं मम लुनातु दुःखावलिं पातकान्तंकजा, प्रभूतजनिसञ्चितप्रबलदुष्टदोषप्रकर्षा रजस्सङ्गजाम् ॥ भवामयभरागदं चतुरचित्तचातुर्यदानप्रधानो(नौ)जसं, कृपाशमरसात्मकं कुमतकौशिकव्यूहहंसोल्लसत्तेजसम् ॥३।। धिनोतु जनमानसं धरणराजनागेन्द्रपत्नी सुपद्मावती, विचारचतुराञ्चितं परमसुन्दराकारसद्रूपशोभावती । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229321
Book TitleVarddhamanakshara Chaturvinshati Jin Stuti
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages22
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size419 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy