________________
April-2003
अप्पोवहिमुवगरणं निच्छय- ववहारसुत्तमाहरणं ।
उस्सग्गं अववायं जाणंतो जीव ! भय चरणं ॥ १३४ ॥
आया सुही चरणसित्तरिमादयाणो, सो वा दुतीसपयजोग्गमणुग्गहाणो । आया दुही भवइ निग्गुणसंनिहाणो, आया दुही य बहुकूडसुयाभिहाणो || १३५|| आया सुही हवइ साहुपहाणुजाणो आराहणाउ गुणचंदमुणीवमाणो । वेरग्गओ य नमिरायरिसिव्व धम्मं छड्डेड्इ जो न हरिचोइय इत्थ सम्मं ॥ १३६ ॥ ( दारं ३२ (३४) ।
रिसहो महातवस्सी महातवस्सी य वीरजिणनाहो । चक्की सणकुमारी बाहुबली तह य हरिकेसी ॥१३७॥ गोयम महातवस्सी महातवस्सी य ढंढणकुमारो | अज्जुणमालागारो विसल्लिया सुंदरी चेव ॥१३८॥ जंघा - विज्जाचारण- विहुकुमारो महातवस्सी य । सिवओ धणोणगारो महाबलो तह य बलदेवो ॥ १३९ ॥
इच्चाइतवस्सीणं नमो तिहुणे जसस्सीणं । सरिऊण तवं तेसि कुणसु तवं जीव ! समसुहयं ॥ १४० ॥
आया सुही [प]वरचित्ततवोवहाणो, नायं च नंदणभवे जिणवद्धमाणो । आया दुही मुणिजणाइ दुगंछमाणो, अक्खाणयं सुभमई - धणपुत्तियाणं ॥ १४१ ॥ ( दारं ३३ (३५)) |
दुविहो परोवयारो दव्वे भावेण होइ जयसारो । पढमो स णाइ (सुयणाणाइ ? ) जं उवयरणं धम्मिजीवाणं ॥ १४२॥ नाणेण दंसणेणं चरणेण य भावओ य धम्मेणं । धम्मोवगरणएणं उवयरणं धम्मिजीवाणं ॥१४३॥
रिसहो दुहावि लोए झायव्वो तिहुयणस्स उवयारी । सव्वकला सिप्पसयं दाउं लोआण उक्यरियं ॥ १४४ ॥
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org