________________
'सर्वमेतदिदं ब्रह्म वेदान्तेऽद्वैतवादिनाम् ।
आत्मन्येव लयो मुक्तिर्वेदान्तिकमते मता ।।१७।। 'अकुकर्मा सषट्कर्मा शूद्रानादिविवर्जकः । ब्रह्मसूत्री द्विजो भट्टो गृहस्थाश्रमसंस्थितः ॥१८॥ "भगवन्नामधेयास्तु द्विजा वेदान्तदर्शने । 'विप्रगेहभुजस्त्यक्तोपवीताव(ता ब्रह्मवादिनः ॥१९॥
चत्वारो भगवद्भेदा:कुटीचर-बहूदको ।
हंसः परमहंसश्चाऽ"धिकोऽमीषु परः परः ॥२०|| मीमांसकः॥ अथ बौद्धम् ॥
बौद्धानां" सुगतो देवो विश्वं च क्षणभङ्गुरम् । "आर्यसत्याख्यया तत्त्व चतुष्टयमिदं क्रमात् ॥२१॥ दुःखमायतनं चैव ततः समुदयो मतः । मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥२२॥ "दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिता : ।
विज्ञानं वेदना सज्ञा संस्कारो रूपमेव च ॥२३॥ अथाऽऽयतनानि - पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् ।
धर्मायतनमेतानि द्वादशाऽऽयतनानि तु ॥२४॥ अथ समुदयः- रागादीनां गणो यस्मात् समुदेति नृणां हृदि ।
आत्मा(त्मना)ऽऽत्मीस्वभावाख्यः स स्यात् समुदयः पुनः ॥२५॥
१. सर्व प्रपंच ब्रह्म-एहवउ वेदांतीन अद्वैतवाद । २.परमात्मा नइ विषइ लीन ते वेदांतीनइ मनइ मुक्ति । ३.भट्ट नइ कुत्सितकर्म न करइ अनइ षट्कर्म करइ । ४.शूद्रादिकनइ घरि अन्न न जिमइ, एतलइ ब्राह्मणनइ अत्रइ जीवइ । ५. ब्रह्मसूत्री कहता जनोई पहिरइ अनइ ब्रह्मयुक्त हुइ, विद्वांस हुइ। ६. गृहस्थाश्रमइ रहइ । ७. वेदांतदर्शनइ भगवन एहवउ नामधेय । ८. ब्राह्मणनइ धरि जिमइ अनइ जनोई छांडइ अनइ परमात्मानइ मानइ । ९. ते भगवनना ४ भेद मठ मांडी रहइ ते कुटीचर(१) मठरहित ते बहूदक(२) सर्वसंग मूकइ ते हंस(३) दिगंवर ते परमहंस(४)। १०.एतइ चडती चडती क्रिया जाणिवा । ११. बौद्धनइ सुगत एहवइ नामइ देव कहेतां परमेश्वर । १२. सर्व क्षणमाहिइ पलटातुं मानइ । १३. एहनइ च्यारि दर्शनना प्रवविक हुआ अनुक्रमइ आर्य(१) सत्य(२) आख्याय(३) तत्त्व(४) ४ जाणिवा । १४. एहना शास्त्रनइ विषइ ४ नउ निरूपण एक दुःख(१) आयतन(२) समुदय(३) मार्ग(४) । १५.संसारी जीवनइ ५ स्कन्ध दु:ख कहीयइ । ते केहा-एक विशेषज्ञान(१) बीजु सदुःखानुभव(२) आहारादि संज्ञा(३) संस्कारो-कर्म वासना(४) रूप-शुक्लादि (५)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org