________________
[सुनहरे सुन्नयरं पिच्छायाले जाणह
अप्पा पवेसयाले
सहलं तस्स निरुत्तं
१०
Jain Education International
जिए जियं च तिहुयणं सयलं । कत्थ य ठाट्ठिओ दूओ ॥]
२०३
२०४
२०५
पुच्छर जीवेसु संठिओ कज्जं । सुन्ने सुन्नं गओ जीवो
२०६
[ धम्मत्थकाममोक्खं कहियं गाहेहिं चउविह (हं) नाणं । ज्झाणं तिविहपयारं निहिं जोड़विदेण ॥
परमत्थेण य भणियं नाणं कामरू (रु) यपीढि जोइणिहिं । सव्वं चिय लोइ दिढं सव्वं चिय जोइसारो य ॥ इत्थं उवएसनिरुत्तं जोइणि जोइंदकहियसंसाओ । सव्वं नाणपहाणं गाहापंचासियासव्वं ॥ जो पढइ जो य निसुणइ जोइणिनाणं च तिहुयणे सयले । सो पावर निव्वाणं लहइ जसं तिहुयणे सयले ॥]
ज्झाणं नाणं तिलोयसारयरं ।
इय कामरूपसंठिय भावियजणस्स दिज्जइ मा दिज्जइ भावहीणम्मि
२०९
इति कामरूपपंचासिका समाप्तः || शुभं भवतु कल्याणमस्तु ॥
For Private & Personal Use Only
॥८८॥
२०८
॥८९॥
www.jainelibrary.org