________________ ठाणंगसुत्तं (मूलम्) विगलिंदियवज्जा, जाव वाणमंतरा 9 / दुविधा नेरइया पन्नत्ता, तंजहा-भासगा चेव अभासगा चेव, एवमेगिंदियवजा सव्वे 10 // दुविहा नेरइया पन्नत्ता, तंजहा-सम्मदिट्ठीया चेव, मिच्छदिट्ठीया चेव, एगिदियवज्जा सव्वे 11 / दुविहा नेरइया पन्नत्ता, तंजहा-परित्तसंसारिता चेव अणंतसंसारिता चेव, दुविहा नेरइया पन्नत्ता, तंजहा-संखेज्जकालसमयट्ठितीया चेव असंखेजकालसमयद्वितीया चेव, एवं पंचेंदिया एगिंदियविगलिंदियवजा जाव वाणमंतरा 13 // दुविहा नेरइया पन्नत्ता, तंजहा-सुलभबोधिया चेव दुल्लभबोधिया चेव, जाव वेमाणिया 14 // दुविहा नेरइया पन्नत्ता, तंजहा-कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया 15 / 16 / 70.. दोहिं ठाणेहिं आया अधेलोगं जाणति पासति, तंजहा-समोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, असमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति / एवं तिरियलोगं 2 उड्ढलोगं 3 केवलकप्पं लोगं 4 // दोहिं ठाणेहिं आता अधेलोगं जाणति पासति, तंजहा-विउव्वितेण चेव अप्पाणेणं आता अधेलोगं जाणति पासति, अंविउव्वितेणं चेव अप्पाणेणं आता अधेलोगं जाणति पासति, आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता अधेलोगं जाणति पासति 1 // एवं तिरियलोगं 2 उड्ढलोगं 3. केवलकप्पं लोगं