________________
[२१ ]
१११ स्थापनाषट् त्रिशिका
जय सोमोपाध्याय
१७वीं
अ०
११२ स्नात्रपूजा पंच० (शुभशीलीय) बालावबोध जिनहषं P / शान्तिहर्ष १७६३ अ० पाटण भंडार, खजांची बीकानेर ११३ स्नानविधि
अ० विनय कोटा, अभय बीकानेर
कुमारगणि P / जिनेश्वरसूरि द्वि० १४वीं समय सुन्दरोपाध्याय
११४ स्फुट प्रश्नोत्तर
१७वीं
अ०
११५
देवचन्द्रोपाध्याय P / दीपचन्द्र १८वीं
"
अ०
११६ हुण्डिकाचौरासी बोल (तकराणामुपरि ) नयरंग १६२५ वीरमपुर अ० अभय बीकानेर अ० उदयचंद जोधपुर
११७ हुण्डिका १२५ बोल (लुँकोपरि )
काव्य - साहित्य तथा टीकादि ग्रंथ
13
"7
१ अप्रगल्भ्येति पद्यस्यषोडशार्था
मुनिमेरु
१७वीं
अ० बड़ा भं० बी० ख० बी०
२ अभयकुमारचरित महाकाव्य चन्द्रतिलकोपाध्याय P / जिनेश्वरसूरि द्वि० १३१२ खंभात मु० विनय ५४७ ३ अभयकुमारच 'रतप्रशस्तिः कुमारगणि P / जिनेश्वरसूरि द्वि० १३१३ बीजापुर मु०
४ अमरूशतक बालावबोध रामविजय ( रुपचन्द्र ) P / दयासिंह १७९१ अ० बालचित्तोड़ १६० ५ अरजिनस्तवः (चित्रकाव्य ) स्वोपज्ञ टीकासह श्रीवल्लभोपाध्याय P / ज्ञानविमलो० १७वीं मु०
विनयसागर
६ अविदपदशतार्थी विनयसागर P / सुमतिकलश पिप्पलक १७वीं अ०
33
७ अष्टलक्षी (अनेकार्थरत्नमंजूषा) समयसुन्दरोपाध्याय १६४६ लाहोर
मु०
८ अष्टसप्ततिका (चित्रकूटोय वीरचैत्यप्रशस्तिः) जिनवल्लभसूरि ११६३ चित्तोड़ अ० विनय वल्लभभारती ६ अष्टार्थीश्लोकवृत्ति सूरचन्द्रोपाध्याय १७वीं सूरचन्द्रोपाध्याय १७वीं
अ० यतिऋद्धिकरण चूरू
अ० पुण्य० अहमदाबाद
१० आई क्लबितें श्लोकव्याख्या ११ आचारदिनकर - लेखनप्रशस्तिः वादीहर्षनन्दन P / समयसुन्दर १७वीं १२ उद्गच्छत्सूर्यबिम्बाष्टक समय सुन्दरोपाध्याय १७वीं
अ०
मु०
१३ उपकेश शब्दव्युत्पत्तिः श्रीवल्लभोपाध्याध्य P / ज्ञानविमल १६५५ बीकानेर अ० बड़ा भंडार बीकानेर
१४ कर्पूरमञ्जरी-सट्टक-टीका ( राजशेखरीय) धर्मचन्द्र P / जिनसागरसूरि पिप्पलक १६वीं अ० रॉयल एशि० सो० नं०
१५ कर्मचन्द्रवंशप्रबन्ध
१६
टीका १७ कल्पसूत्र - लेखनप्रशस्तिः १८ कादम्बरीमण्डन
जय सोमोपाध्याय गुणविनयोपाध्याय P / . जयसोम साधुसोम P / सिद्धान्त रुचि मन्त्रिमण्डन P / वाग्भट (वाहड़ )
१६ कामोद्दीपन (जयपुरप्रताप सिंह वर्णन ) ज्ञानसार २० काव्यमण्डन
Jain Education International
""
२१ कुमारसम्भव महाकाव्य (कालिदासीय) टीका क्षेमहंस
१६५० लाहोर मु० १६५६ तोसामपुर मु० १५१७ पाटण अ० भावनगर भंडार १५वीं मंडवगढ़ मु०
१८५६ जयपुर अ० अभय बीकानेर मु०
१६वीं उल्लेख स्वकृत रघुवंश टीका
मन्त्रि मण्डन S / . वाग्भट ( बाहड ) १५वीं
For Private & Personal Use Only
www.jainelibrary.org