________________
भक्तामर यंत्र ३२
उन्निद्र हेमनवपङ्कज पुञ्जकान्ति
"ड्री अहं णमोविष्पोसहिपत्ताणं।
ॐ ह्रीँ
ह्रीँ
श्रीँ
ड्राँ ह्रीँ क्लीँ M
पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥
परमन्त्रान् छिन्द छिन्द मम समीहितं कुरु कुरु स्वाहा।
H
리 you
हूः
H
Bhaktamara Yantra 36
2 Σ
" ह्री" श्री कलिकुण्ड स्वामिन् आगच्छ आगच्छ
पर्युल्लसन्नखमयूखशिखाभिरामौ ।
ऋ
ऋद्धि ॐ ह्रीं अहं णमो विप्पोसहिपत्ताणं ।
मंत्र-ॐ ह्रीं श्रीं कलिकुण्ड स्वामिन् आगच्छ आगच्छ आत्ममन्त्रान् आकर्षय आकर्षय आत्ममन्त्रान् रक्ष रक्ष परमन्त्रान् हिन्द छिन्द मम समीहितं कुरु कुरु स्वाहा ।
प्रभाव संपत्ति का लाभ होता है। Getting the benefit of wealth.
उन्निद्र हेम - नवपंकज पुंजकान्ती, पर्युल्लसन्नखमयूख-शिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६ ॥
36
-