________________
भक्तामर यंत्र - २१
Bhaktamara Yantra-21
मन्ये वरं हरि-हरादय एव दृष्टा न ही अहँ णमो पण्हसमणाणं।' क्ष क्षक्षं क्षं क्षं क्षं क्षं
न । न मोम
कश्चिन्मनो हरति नाथ! भवान्तरेऽपि। ॥२१॥
सर्वसौख्यं कुरु कुरु स्वाहा। क्ष क्ष क्ष क्ष क्षं |य नि40
वार
| गवते क्षं क्षं क्षं क्षंक्षं क्षं " नमः श्री मणिभद्र-जय-विजयदृष्टेषु येषु हृदयं त्वयि तोषमेति ।
णा
BREA halhapa Pethe
ऋद्धि-ॐ ही अहं णमो पण्हसमणाणं । मंत्र-ॐ नमः श्री मणिभद्र जय विजय अपराजिते सर्वसौभाग्यं सर्वसौख्यं कुरु कुरु स्वाहा ।
प्रभाव-सब वशीभूत होते है और मुख-सौभाग्य बढ़ता है।
Improving magnetism and improving wealth and fortune.
मन्ये वरं हरि-हरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ! भवान्तरेऽपि ॥ २१
21