________________
निरस्त : परावसुः इदमहमर्वा वसो: सदनेसीदामि आसने सोममंडले कूर्मस्कंधे उपविष्ठोस्मि । पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छंदः । आसने विनियोगः ॥ अनंतासनायनमः । कूर्मासनायनमः । .......... (10.1)
YTuF (vyA DEA lokA AE (U EVZnADEA . (ic धारय मां देवि पवित्रं कुरु चासनम् ॥ मां च पूतं कुरुधरे नतोस्मि त्वां सुरेश्वरि ॥ .......... (10.2)
ॐ इत्येकाक्षरं ब्रह्म । अग्निर्देवता ब्रह्म इत्यार्षम् । गायत्रं छंदः । परमात्म सरूपं सायुज्यं विनियोगः ॥ ........ (10.3)
आयत्वित्यस्यमंत्रस्य । वामदेवऋषिः । गायत्री प्रतिपाद्य श्री नारायणो देवता । अनुष्टुप् छंदः । गायत्रै आव्हाअहने विनियोगः ॥ ........... (10.4)
आयातु वरदादेवी । अक्षरब्रह्म सम्मितम् । गायत्री छंदसा मातेदं ब्रह्म जुषस्वमे । यदलात्कुरुतेपापं तदह्मात्प्रतिमुच्च्यते । यात्रियात्कुरुतेपापं तदात्रियात्प्रतिमुच्चयते । सर्ववर्णे महादेवि संध्याविद्ये सरस्वति ॥ ........... (10.5)
ओजोसि सहोसि बलमसि भ्राजोसि । देवानां धामनामासि । विश्वमसि विश्वाउः सर्वमसि सूझेरभिभोरोम् ॥ गायत्रीमावाहयामि सावित्रिमावाहयामि सरस्वतिमावाहयामि छंदर्षीनावाह्यामि श्रीयमावाहयामि बलमावाहयामि ॥ ........... (10.6)
गायत्र्या: गायत्रीछंदो विश्वामित्रऋषिः सविता देवता । अग्निर्मुखम् । ब्रह्मशिरः । विष्णु:हृदयम् । रुद्रः शिखा । पृथिवी योनिः प्राणापान व्यानोदान समान सप्राणारक्तवर्णा । सांख्यायनसगोत्रा । गायत्री चतुर्विंशत्यक्षरात्रिपदा षदक्षिः । पङ्च शीर्षोपनयने विनियोगः ॥ ........... (10.7)
Paravasu was killed, I am living in the hearts of arvahasu. This has been told by Surya (Sun). By reciting this cut a thread of the cloth worn by you and make two small pieces. Throw the one on the left hand, on the left side and keep the other under the seat.
Silently think like this. Earth is like four poles i.e. four sides (North, South, East West) having a seat like the turtle/tortoise (referring to kurma incarnation). I am sitting on that. Parmaatma is sleeping on top of snake (shesha) bed. I am bowing to You. I am bowing to Vishnu Kurma (tortoise) one who is protecting the earth (Brahmanda) from destruction.
For Prithvi verse merupR'shhTha is Rishi kuur ma (tortoise) is the devataa sutalam is chhanndassu. After this, settle on the seat for chanting Gayatri MantraH.