________________
impediments and even destroy the process of performing sacred rituals. The Lord Indra, the head of devataas, uses His weapon, Vajrayudha for the purpose.]
प्रायश्चित्ताय॑म् .............. (8.8)
संध्या कालातिक्रमदोष प्रायश्चित्तार्थ चतुर्थार्ध्य प्रदान करिष्ये ॥
ॐ भूर्भुवःस्व: । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो योन: प्रचोदयात् ॥ ॐ आपोज्योतीरसोऽमृतं ब्रह्म भूर्भुवःस्वरोम् ॥
(इत्यय)
देवता तर्पणम ......
ता तपणम् ................... (8.9)
[Devataa tarpaNa should be given to every day. For shukla paksha (first half of lunar month) devataa tarpaNa is given with the first 12 names of Vishnu (keshava etc.) and during krishna paksha (second half of lunar month) it is given with the 12 names starting from sankarshana. The procedure for giving tarpaNa is: take one ladle full of water from ArgW in left hand and pour it on right hand fingers so that it falls through the fingers (except thumb) to ArgP. This tarpaNa should not be given on ekadashi, gokulaasTami]
[During shukla paksha]
केशवं तर्पयामि । नारायणं तर्पयामि । माधवं तर्पयामि । गोविंदं तर्पयामि । विष्णुं तर्पयामि । मधुसूदनं तर्पयामि । त्रिविक्रम तर्पयामि । वामनं तर्पयामि । श्रीधरं तर्पयामि । हृषीकषां तर्पयामि । पद्मनाभा तर्पयामि । दामोदरं तर्पयामि ।
[During krishNa paksha]
संकर्षणं तर्पयामि । वासुदेवं तर्पयामि । प्रद्युम्नं तर्पयामि । अनिरुद्धं तर्पयामि । पुरुषोत्तमं तर्पयामि । अधोक्षजं तर्पयामि । नारसिंह तर्पयामि । अच्युतं तर्पयामि । जनार्दनं तर्पयामि । उपेंद्रं तर्पयामि । हरिं तर्पयामि । श्रीकृष्णं तर्पयामि ।
[During both shukla paksha and krishna paksha]
इंद्रं तर्पयामि । अग्निं तर्पयामि । यमं तर्पयामि । निक्रति तर्पयामि । वरुणं तर्पयामि । वायु तर्पयामि । कुबेरं तर्पयामि । ईशानं तर्पयामि । आदित्य तर्पयामि । चंद्रं तर्पयामि । कुजं तर्पयामि । बुधं तर्पयामि । गुरु तर्पयामि । शुक्रं तर्पयामि । शनिं तर्पयामि ।