________________
5951951959595 विद्यानुशासन 969599695935
संधी सुणं पत्थय सरसहू पारंहरहु संव्वगे । सिर उवरि ससि विव्यिय मालयले होई हूयारं । रेहस रूद्ध बलयं कणुवरि वज्र रूद्ध यरपिंड
निर्द्ध
पिडं झरायू गुल रुद्धं गथरोहं यले हुवीयं भूमक होई पदुवाएं चंचुतले सुण वियंघोणे जरपिंड गलसु हुयारं । हियये ਜਮਹ वीयं अण उवरि तुरिय सरं तार सते होई रथिय सुरुद्धं णेहि तले शरं पिंड तस्सु वरि पंच सुणतं उरहतले हुंयार मारण रुद्धं तहोटा या सुरूद्धं णहितले गयरुद्ध हुयारं जेणि रेहजुंद उच्चाणं गयहत्तणं पंचय माहे पंचय च जाणुचायं च जणं जस्य यूर्य सकमू हर ईय जंघाणि । जंटास उभय परये हूयसेनह जुत्तफडुसंतं तप्यायतले पणव परं तस्सु वरिं होई झरपिंड
ॐ नमो भगवते सुग्रीवाय वानर राजाय कपिल दंष्ट्राय हरिहर ब्रह्माम्य उर्चित पादार विंदाय लंका पुरेशाय निर्द्धम घुमाय कम्ल्यू ह्रां ह्रीं हूं ह्रौं ह्रः आं कों ह्रीं रीं युं हम्ल्वर्यू ग्रां ग्रां हुं फट् ॥
इय मतं चल इज्जं वल इज्ज वाणाररायसत्य सुवगां । सौईव्य धुराह युज्ज संताणं होई मंते ॥ रत् पसूणं गंध अट्ठ सहस्साणि जवई ह्यते पच्छा परसेणाण' पच्छय परसेण विद्धसं ॥
इय उवरि वारि इज्जं मूलमंत्र सिद्धेण । सिग्योण पारं हाकारई विदेस परसेणा ।
भयदित्ता परसेण दिट्ठे महबंधलीय लीया जाया । जाई पलाई रता यह मारई पुंड होई पुरसेण ॥ जंअं इच्छई कम्मं तंतं कम्मणि कारयं जाणा सुग्गीवेण सुमंते दिहं कलिकुंड मुणिणोहो ।
सयण उठी गाहा मज्झे यं कम्म दाहणं भणियं आइयं मह विज्ना विज्जण णामणा कलिकुंड ॥ ॥ इतिकलि कुंड कल्पः समाप्तः ॥
やりでおやおや
595pa २९३P/595959595951क