________________
वास्तु चिन्तामणि
277
आहुति पीठिका मंत्र
1. ॐ सत्यजाताय नमः । ॐ अर्हज्जाताय नमः । ॐ परमजाताय नमः । ॐ अनुपमजाताय नमः । ॐ स्वप्रधानाय नमः । ॐ अचलाय नमः । ॐ अक्षयाय नमः । ॐ अव्याबाधाय नमः । ॐ अनन्तदर्शनाय नमः । ॐ अनन्त ज्ञानाय नमः । ॐ अनन्त सुखाय नमः । ॐ अनन्तवीर्याय नमः । ॐ नीरज से नमः । ॐ निर्मलाय नमः । ॐ अच्छेदाय नमः । ॐ अभेद्याय नमः । ॐ अजराय नमः । ॐ अमराय नमः । ॐ अप्रमेयाय नमः । ॐ अगर्भवासाय नमः । ॐ अक्षोभाय नमः । ॐ अविलीनाय नमः । ॐ परमधानाय नमः । ॐ परमकाष्ठयोग रूपाय नमः । ॐ लोकाग्रवासिने नमो नमः। ॐ केवली सिद्धेभ्यो नमो नमः । ॐ अन्तः कृतसिद्धेभ्यो नमो नमः । ॐ परम्परा सिद्धेभ्यो नमो नमः । ॐ अनादिपरम्परा सिद्धेभ्यो नमो नमः । ॐ अनाद्यनुपम सिद्धेभ्यो नमो नमः । ॐ सम्यकदृष्टे सम्यकदृष्टे पूजार्ह आसन्न भव्य पूजार्ह पूजाई अग्नीन्द्राय स्वाहा ।
सेवाफलं षट्परमस्थानं भवतु अपमृत्युविनाशनं भवतु । जाति मंत्र
ॐ सत्य जन्मनः शरणं प्रपद्ये नमः । ॐ अर्हज्जन्मनः शरणं प्रपद्ये नमः । ॐ अर्हन्मातुः शरणं प्रपद्ये नमः । ॐ अर्हसुतस्य शरणं प्रपद्ये नमः । ॐ अनादिगमनस्य शरणं प्रपद्ये नमः । ॐ अनुपम जन्मनः शरणं प्रपद्ये नमः । ॐ रत्नत्रयस्य शरणं प्रपद्ये नमः । ॐ सम्यकदृष्टे - सम्यग्दृष्टे ज्ञानमूर्ते ज्ञानमूर्ते सरस्वति - सरस्वति स्वाहा। सेवाफलंषट्परमस्थानं भवतु अपमृत्युविनाशनं भवतु ।
निस्तारक मंत्र
ॐ सत्यजाताय स्वाहा । ॐ अर्हज्जाताय स्वाहा । ॐ षट्कर्मणे स्वाहा । ॐ ग्रामपत्तये स्वाहा । ॐ अनादिश्रोत्रिताय स्वाहा । ॐ स्नातकाय स्वाहा । ॐ श्रावकाय स्वाहा । ॐ देव बह्मणाय स्वाहा । ॐ सुब्रह्मणाय स्वाहा । ॐ अनुपमाय स्वाहा । ॐ सम्यकदृष्टे सम्यग्दृष्टे निधिपते - निधिपते, वैश्रवण- वैश्रवण स्वाहा । सेवाफलं षट्परमस्थानं भवतु | अपमृत्युविनाशनं भवतु ।
ऋषि मन्त्र
ॐ सत्यजाताय नमः । ॐ अर्हज्जाताय नमः । ॐ निर्ग्रन्थाय नमः । ॐ वीतरागाय नमः । ॐ महाव्रताय नमः । ॐ त्रिगुप्तये नमः । ॐ महायोगाय नमः । ॐ विविध योगाय नमः । ॐ विविधर्द्धये नमः । ॐ अंगधराय नमः । ॐ पूर्वधराय नमः । ॐ गणधराय नमः । ॐ परमऋर्षिभ्यो नमः । ॐ अनुपमजाताय