________________
विद्यागुरुस्तुतिः म मर्धमाननगरो ! समाना त्याशिता दयया । स्वर्गस्थिताय तुभ्यं नमोऽस्तु मेऽहनिशं भक्त्या ।। १ ॥ गुरो! त्वदीयोऽनुभयोऽनुभावो मया त्ववाच्योह्यनुमेय एव । वारणारसोसंस्थितविश्वविद्यालयस्य संस्थापक सत्पदस्थः ।। २॥ श्रीमन्मदनमोहनमालवीयस्त्वनिसेवां बहुमन्यते स्म । तथाऽन्य विद्वज्जनमंडली ते भूपालपाली च कृपां चकांक्ष ॥ ३ ॥
(युग्मम) विद्यागुरो ! ते गुणराजिरम्यां, कीर्तः कथा वस्तुमशक्तचितः । सहस्रजिह्वोऽपि च, मे कथा का, स्वल्पावबोधोस्म्यहमेकजिह्वः॥४॥
अस्या विनिर्मिती हेतु प्रदर्शनम्विद्यानन्दमुनीश्वरविरचितं हिन्दधामिदं पुस्तकम्, "श्री तीर्थकर वर्धमान" मभिधं दृष्टं मया मुद्रितम् । पूर्व संस्कृतगद्यतो विरहितात्पर्यस्तदाऽनूक्तिम्, चम्पूकाव्यमयं पुनश्च मयका चैतत्तदुक्त्या कृतम् ।। ५ ॥
अत्र समारतेन केन चिद्विदुषा मा प्रविलोक्य परिहासगर्भमिदमभिहितमन्योक्तिमाश्रित्य वचनम् -
तूष्णीमास्थाय स्थातव्यं श्रीखण्यास्मिन् वने स्वया । करीला एव सम्स्यत्र ते न जानन्ति सद्गुणान् ॥१॥