________________
वर्धमानधम्पूः
201
शरणमपरनामधेयं तत्राप्यभवद्धर्मामृतवर्षणम्, विवसाननेकान् यावत् । समीहाविहीनोऽप्यसो भव्यजीवान् प्रति सहजकृपया प्रेरितोऽथवा तेषां प्रबलसुकृतोद्रेकयोगतः काशी-काश्मीर-कुरु-मगध-कोसल-कामरूपकच्छ-कलिङ्ग-करजांगल-किष्किधा-मल्लदेश-पांचाल-केरल-भद्र-चेषिदशाणं-वंगांगान्ध्र, उशीनर-मलय-विधर्भ-गौण्डाविदेशेषु बिहरन् महती धर्मप्रभावनामकर्षीत् । एतावताऽनेकेषु प्रान्तेषु देशेषु वास्य मांगलिकबिहारो जातस्तेन महान् धर्मप्रचारोऽभूत । जगदानन्दकरस्य प्रमोर्भाषा दिव्यध्वनिस्वरूपाऽऽसीत् । समवशरणस्थाः सर्वेऽपि श्रोतास्सा स्वस्य भाषायां बोधन्ति स्म । यत्र-यत्रासौ तीर्थकरो रिजहार तत्र तत्र धर्मामृतपिपासूनां कृतेऽयं धर्मोपदेशं चकार ।
होती । अनेक दिवस पर्यन्त वहां वे धर्मामृत की वर्षा करते । इच्छा-विहीन होने पर भी भगवान महावीर ने सहज कृपा भाव से प्रेरित होकर या भव्यजीवों के प्रबल पुण्योदय के योग से उन्हें काशी, काश्मीर, कुरु-मगधकौशल-कामरूप-कच्छ-कलिङ्ग-कूरुजांगल-किष्किन्धा-मल्लदेशपांचाल केरल-भद्र-चेदि (चंदेरी) दशार्ण-बंग-अंग-आन्ध्र-उशीनर
(1)-इच्छाविरहितः सोऽपि भक्ष्यपुप्योदयेरित: बिहारमकरोद्दे पानानि धर्मोपदेशयन् । काम्या काश्मीरदेशे कुरुषु च मगधे कौशले कामरूपे, कच्छे काले कलिङ्ग जनपदम हिते जांगलात्ते कुरादौ । किष्किन्धे मल्लदेशे सुकृतिजनमनस्तोषदे धर्मवृष्टि कुर्वन् शास्ता जिनेन्द्रो विहरति नियतं तं यजेऽहं त्रिकाले।। पांचाले केरले बाडमृतमदमिहरो भद्र चेदि दशार्ण,
बंगांगान्ध्रोलिकोशीनरमलय विदर्भषु गोसुसा । शीतांशूरश्मिजालादमृतमिव समां धर्मपीयूषधाराम्, मिनन योगाभिराम: परिणमति च स्वान्तशुद्धि जनानाम् ।।
प्रतिष्ठा पा. ९/६ पृ. "गौतमोऽपि ततो राजन् ! गतः काश्मीरके युनः । महावीरेण दीक्षां च धले जनमतेत्सिताम् ॥"
वैदिक ग्रन्थ श्रीपाल पु० ३/७६ (गौतम नामक एक अाह्मण ने तीर्थकर महावीर से जैनधर्म की दीक्षा लेकर इच्छित अर्थ को सिद्ध किया ।