SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४८ येषां स्त्रीस्तनचक्रवाक संयुधानि यो जीवानां जमक यो दधाति नः पूतं योनाक्षिप्य प्रवदति यांमेषां भूषणाद्यत: योपतापनपरा योपरिचिन्त्यभवा यो लोकंकशिरः शिखा सोनालि साबु निस्त्रिशः रक्ताद्रभेन्द्रकृत्ति नति तिरुपति तुष्यति रत्नत्रया मल जलेन रत्नवयों रक्षति येन रम्या: किन विभूतयोऽति रसोत्कटत्वेन करोति रागमीक्षणयुगे तनु रागं दृशोर्वपुषि कम्प रचयति मति धर्मे नीति रागान्धा पीनयोनिस्तन रागोऽपि देो रुष्यते ऽन्य कितवः रुष्यति तुष्यति दास्य रुपेश्वरस्वकुलजाति रे जीव त्वं विमुञ्च रे पापिष्ठातिदुष्ट रोगैर्वातप्रभृति रोचते दर्शितं तत्त्वम् लक्ष्मी प्राप्याप्यनय लज्जामपहन्ति गुणां लज्जाहीनात्मशो लब्ध जन्म यतो यतः लब्धेन्धन ज्वलनवत ना तृष्णा लता तेन ल सुभाषितसंवोहः १२- ११ लोकस्य मुग्धधिषणस्य २६-११ लोकाचितं गुरुजनं १९-१२ लोका चितोऽपि कुलजोऽपि ३१-१०३ लोभं विधाय विधिना १८-३ १७- १० २४- २० २३-१८ १२-२१ २२-१४ २६-१४ २०-१२ ३०-२२ ८-२ १२-२२ २१-१२ २४-१९ २–६ ११-९ २६-११. १६-२३ २५-१८ २३३ ३-१ १६-१० १६-१८ १९-२३ ३१-७० १६-४ १५-१३ वक्त्रं लालाच वच वक्षोजो कठिनी न वाग् वचनरचना जाता व्यस्ता १६ - १९ १७- १३ वचांसि ये शिवसुख वदति निखिललोकः वदन्ति मे जिनपति वदन्ति में वचनमिनि वधो रोषोऽन्नपानस्य वयुसनमस्यति वयं देभ्यो जाताः बरतनुरतिमुक्ते वरं निवासी नरके बरं विषं भक्षित वरं विषं भक्षित वरं विषं भुक्त वरं हालाहलं पीतं खर्चः सदनवत्तस्या वर्णोष्ठस्पन्दमुक्ता वर्धस्व जीव जय नन्द वस्त्राणि सीव्यति तनोति वाक्यं अस्पति कोमलं छङ्गी समस्तः वात्येव धावमानस्य वारिराशिसिकतापरि वाश्चन्द्रः किमिह कुरु वार्यग्तिभस्मरविमन्त्र वाहनासनपत्यङ्क विगतदशनं शरवल्लाला विगलितधिपोऽसा विगलित रसम स्थि ४-२ विचलति गिरिराजो ३१-३८ विचित्रभेदा तनुबाचन ४-९ ५-१९ ५-१८ ४-१९ ६-१९ ६-२० ११-११ २७-३ ९८-३ २७-२५ २७-६ ३१-८४ १३-६ १३-१९ २८-१७ ७-४१ ८-२४ २१-१६ ७--१३ २२-६ ३१-२२ २६-५ ४-४ ४-८ १७-४ २६-१ ३१-३२ २४-१५ १८-५ ३०-२५ ३१-५३ ११-१९ २८-७ १-१३ २८-६ ३२-७
SR No.090478
Book TitleSubhashit Ratna Sandoha
Original Sutra AuthorAmitgati Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1998
Total Pages267
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy