________________
बालोऽधिकार:
[ ५५९ द्वाविशे सागरकः सागर त्रिंशद् भागानां सप्तविंशति भागाः । त्रयोविशे सागरकः सागरत्रिंशद्भागानां एकोनविंशभागाः । चतुविशे प्रायः सागरी द्वो सागरत्रिंशद्भागानामेको भागः । पञ्चविशे द्वी सागरी सागरत्रिंशद्भागानां योभागाः । षड्विशे दो सागरी सागरत्रिंशद्भागानां पञ्चभागाः । सप्तविशे द्वौ सागरौ सागर त्रिंशद् भागानां सप्तभागाश्च 1 अष्टाविशे दो सागरी सागरत्रिंशद्भागानां नवभागाश्च । एकोनविंशत्पटले द्वौ सागरी सागत्रिंशदभागानां एकादशभागाः । त्रिंशत्संख्य के द्वो सागरी सागरप्रिंशद्भागानां त्रयोदशभागाः । अन्तिमे पटले देवानामुत्कृष्टमायुश्च साधौ दो सागरो। सनत्कुमारमाहेन्द्रयोः नाकिनामादिमे पटले प्रायुरुत्कुष्टं त्रयोऽब्धयः,अन्धि चतुर्दशभागानां त्रयोभागाः । द्वितीये चायः सागरास्त्रयः सागरचतुर्दशभागानां त्रयोदशभागाः । तृतीये प्रायुश्चत्वार: सागराः सागरचतुर्दशभागानां नवभागाः । चतुर्थे पञ्चसागराः सागरचतुर्दशभागाना पचभागाः । पञ्चमे घट सागराः सागर चतुर्दशभागानामेको भागः। षष्ठे षट्सागराः सागरचतुर्दशभागानां एकादशभागाः। सम्मे पटले देवानां परमायुः सार्धसप्तसागराः । ब्रह्मब्रह्मोत्तरयो: प्रथमे पटले देवानामुत्कृष्टमायुः सपादा प्रती सागरा: । द्वितीये चायुनंवसागराः । तृतीये पादोन दशसागराः । चतुर्थे पटले नाकिनामुत्कृष्टास्थितिः सार्धदशसागरोपमानि । लास्तव-कापिष्टयोरमराणामुत्कृष्टमायुः प्रथमे पटले सार्धद्वादशाध्यः। द्वितीये चायः सार्धचतुदंशसागरोपमानि । शुक्रमहाशुक्रयोः पटलैकस्मिन् नाकिनां परमायुः सार्धषोडशभागरोपमाणि । शतारसहस्रारयोरेकस्मिन् पटले देवानां ज्येष्ठमायुः सार्धाष्टादशसागरोपमाणि । मानतप्राणतयोः प्रथमे पटले देवानां परास्थितिरेकोन विंशतिवाधयः । द्वितीये च साकोनविंशतिसागराः । तृतीये नाकिनां परमायुः विंशतिसागरोपमानि । प्रारणाच्युतयोरुत्कृष्टमायुः स्वगिरणां प्रथमे पटले सागराः विशतिः सागर विभागीकृतस्य द्वो भागो । द्वितीये घायुरेकविंशतिसागराः सागरस्य ननीयो भागः । ततीये पटले देवानां परास्थिति: द्वाविंशतिसागरोपमारिण । ततः अधः प्रथम
वेयके अहमिन्द्राणां परमायस्त्रयो विशतिबाधयः अधो द्वितीय वेयके घायश्चविंशतिसागराः । प्रस्ततीय देयके परास्थितिः पञ्चविंशति जलधयः । मध्यप्रथम वेयके चायः षड्विंशतिवार्धयः । मध्य द्वितीयनवेय के चायुः सप्तविंशतिसागराः, मध्यतृतीयन वेयके परास्थितिरष्टाविंशतिसागरोपमाणि । कर्ध्वप्रथम येयके परमायुरेकोनत्रिशद्वार्धयः । ऊर्ध्वद्वितीय ग्रंथेयके चास्त्रिशत्सागराः । ऊवतत्तीयग्ने वेयके अहमिन्द्राणां परा स्थितिः एकत्रिंशत्सागरोपमाणि । नबानुदिशे अहमिन्द्राणां परमायविंशत्सागरोपमाणि । पञ्चानुत्तरे अहमिन्द्राणां परास्थितिस्त्रयस्त्रिशत्सागरोपमारिण अधःस्थ पटले यदुत्कृष्टायुः तदूर्ध्वपटले सर्वत्र देवानां जघन्यं ज्ञातव्यं ।।
अर्थः-उपर्यत संस्कृत गद्य में प्रत्येक कल्पों के प्रत्येक पटलों की उत्कृष्ट आयु का पृथक पृथक् दिग्दर्शन कराया गया है, जिसका सम्पूर्ण अर्थ निम्नाङ्कित तालिका में निहित है
(तालिका अगले पेज पर देखें)