SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ ___ ४८० ] सिद्धांतसार दीपक सिंहरूपपरा देवाः चतुःसहस्रसम्मिताः । लगित्वा पूर्व दिग्भागे नयन्तीन्दुविमानकम् ॥३८॥ गजवेषषरास्तुङ्गास्तावन्तो चाहनामराः। तद्दक्षिणदिशि स्थित्वा व्योम्नि तच्चालयन्ति च ॥३६॥ सुरा वृषमरूपेण चतुःसहनमानकाः । पश्चिमाशां सवाश्रित्य नयन्ति चन्द्रमण्डलम् ॥४०॥ दिव्याश्वनिक्रिया पन्नाश्चतुः सहसमिर्जराः । लगिस्वोत्तरदिग्मागे सविमाना व्रजन्ति खे ॥४१॥ एवं सूर्यविमानेऽपि सिंहादिवेषधारिणः । सन्ति वाहनगीर्वाणा: सहस्रषोडशप्रमाः ॥४२॥ तथाशेषग्रहाणां स्युर्विमानवाहकाः सुराः।। प्रत्येक व चतुविक्षु लग्ना द्विद्विसहलकाः ॥४३॥ पिण्डीकृता इमे सर्वे ज्ञेया वाहननिर्जराः । एफैकस्य ग्रहस्यापि पृथक् चाष्टसहस्रकाः ।।४४॥ सहस्रसम्मिताः सिंहास्तावन्तो गजसत्तमाः । सहस्रवृषभास्तावन्तोऽश्वाश्चवाहनामराः ॥४॥ एते पिण्डोकृताः सर्वे चतुःसहस्रमानकः । नक्षत्राणां विमानेषु चतुर्विक्षु पृथक् पृथक् ॥४६॥ तारकाणां विमानेषु सिंहाः पञ्चशतप्रमाः। तावन्तो दन्तिनः पञ्चशतानि वृषभामराः ॥४७॥ तावन्तोऽश्वा इमे सर्वेऽल्पपुण्या वाहनामराः । सिंहादिविक्रियापन्ना ज्ञेया विमानवाहकाः ॥४८॥ अर्थ:-पूर्व दिशा में सिंह के आकार को धारण करने वाले ४००. देव चन्द्र विमान में लग कर उसे चसाते हैं ॥३८॥ उन्नत गज श्राकार को धारण करने वाले वाहन जाति के ४००० देव दक्षिण दिशा में स्थित होकर चन्द्र विमान को आकाश में चलाते हैं ।। ३६ ॥ पश्चिम दिशा में वृषभ प्राकार को धारण करने वाले ४०.० देव चन्द्र विमान में जुत कर उसे चलाते हैं, तथा उत्तर दिशा में विक्रिया युक्त ४००० देव दिव्य अश्व के रूप को धारण और उसमें जुत कर विमान को चलाते हैं।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy