________________
सिद्धान्तसार दीपक भाग माना गया है। अब मैं गुणस्थानों के माध्यम से नरकादि गतियों में उत्पन्न जीवों की संख्या कहूँगा ।।१६८-१६॥
अब प्रत्येक गतियों के गुणस्थानों में जीवों का प्रमाण कहा जाता है :--
नरकगठौ प्रथमपृथ्व्या मिथ्यादृष्टयः नारका-प्रसंख्याताः श्रेणय: बनाङ गुलस्य किञ्चिदून द्वितीयवर्गमूल मात्रा:, द्वितीयादिषु सप्तमान्तेषु श्वभ्रेपु मिथ्यादृष्टयो नारकाः श्रेण्यसंख्येय भागमात्राः, सर्वासु नरकभूमिषु सासादनसम्यग्मिध्यादृष्टयसंयत नारकाः पल्योपमासंहयातभागप्रमाः। तिर्यग्गता मिथ्याष्टयः जोवाः अनन्ताः । सासादन सम्याग्मिथ्यादृष्टयसंयता देशसंयतजीवाः पल्योपमा संख्येयभागमात्राः । मनुष्यगतो मनुष्याः मिथ्यादृष्टयः श्रेण्यसंख्येयभाग प्रमाणा:, स चासंख्येयभागः असंख्याता: योजनकोटिकोट्यः ।
सासादनमुणस्थानतिनः द्विपञ्चाशत्कोटिप्रमाः स्युः। तृतीय गुणस्थान वतिनः सम्यग्मिय्यादृष्टयः चतुरधिकशतकोटिमात्राः। अविरतगुणस्थानस्थः अविरतसम्यग्दृष्टयः सप्तशतकोटी सम्मिताः। देशविरतगुणस्थानाधिताः । संयतासंयताः त्रयोदशकोटी मात्राः उत्कग सन्ति । प्रमत्तगुणस्थानस्थाः प्रमत्तसंयताः पंचकोटिविनवति लक्षाष्टनवतिसहस्रद्विशतषट्प्रमाणा उत्कृष्टेन सन्ति । अप्रमत्तगुणस्थानका अप्रमत्तसंयताद्विकोटिषणवतिलक्षनवनवति सहस्र कशत त्रिसंख्याना: भवति । अपूर्वक रणगुणस्थानस्थिता उपमिकाः भवनवत्यधिकद्विशतप्रमाः स्युः । क्षपकण्याधित्ताः पक्राः अष्ठानवत्य धिकपञ्चशतप्रमागाश्च । अनिवृत्तिगुणस्थानवर्तिनः उपशमिकाः नवनवत्यमद्विशतप्रमाः स्युः । क्षपकाः अष्टानबत्यधिकपञ्चशतसम्मिताश्च । सूक्ष्मसाम्परायगुणस्थानस्थिता उपशमण्यारोहिता उपमिका मुनयः नवनवत्यधिकद्विशतमानाः भवन्ति । सपकण्यारोहिताः क्षपकाः यतयः अष्टानबत्यधिकपञ्चशतसंख्यकाश्च। उपशांतकषाय गुणस्थान स्था उपशमिकाः नवनवतियुतद्विशतप्रमाःस्युः। क्षीणकषायगुरगस्थानवर्तिनःक्षपकाः अष्टानवतियुक्तपञ्चशतसम्मिताश्च । सयोगगुणस्थानाश्रिताः सयोगिजिनाः अष्टलक्षाष्टानब ति सहस्रपञ्च. शत द्विप्रमाणा: भवेयुः । प्रयोगगुणस्थानस्थिताः अयोगिजिनाः अष्टानवतियुतपञ्चशत प्रमाः उत्कृष्टेन स्युः। एते सर्वे पिण्डीकृताः प्रमत्ताद्ययोगिगुगास्थानपर्यंत बतिनस्तपोधना: त्र्यूननवकोटिप्रमा: उत्कृष्टेन साधंद्वीपद्वये चतुर्थकाले भवन्ति । देवगतो मिथ्याघटयो ज्योतिरकथ्यन्तरादेवाः असंख्याताः अंगाय: प्रतरासंख्येयभागप्रमिता।। भवनवासिनः मिथ्यादृष्योऽमरा: असंख्याता धेरणय: घनाङ्ग लप्रथमवर्गमूल प्रमाणाः स्युः । सौधर्मेशानवासिनो नाकिनः मिथ्यादृष्टयः असंख्याताः श्रे गायः घनाङ गुलतृतीयवर्गमूलप्रमिताः । सनत्कुमारादि कल्पकल्पातीत वासिनो मिथ्यादृष्टयोऽमरा: श्रेण्य संख्येयभागप्रमिताः प्रसंख्यातयोजनकोटीप्रदेशमात्रा स्युः। ज्योतिष्कष्यन्तरा: भवनवासिनः सौधर्मशानमाकिनः । सनत्कुमारादिकल्पकल्पातीतयासिन: सासादन सम्यस्मिथ्यादृष्टयविरता: प्रत्येक पल्योपमासंख्येयभाग प्रमाणा: सन्ति ।
अर्थ:-नरकगतिगत प्रथमनरक में मिथ्यादृष्टि नारकी जीव असंख्यात श्रेणी प्रमाण हैं, जो धनांगुल के कुछ कम द्वितीय वर्गमूल प्रमाण है। द्वितीय पृथिवी से सप्तम पृथिवी पर्यन्त के छह नरकों