SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसार दीपक भाग माना गया है। अब मैं गुणस्थानों के माध्यम से नरकादि गतियों में उत्पन्न जीवों की संख्या कहूँगा ।।१६८-१६॥ अब प्रत्येक गतियों के गुणस्थानों में जीवों का प्रमाण कहा जाता है :-- नरकगठौ प्रथमपृथ्व्या मिथ्यादृष्टयः नारका-प्रसंख्याताः श्रेणय: बनाङ गुलस्य किञ्चिदून द्वितीयवर्गमूल मात्रा:, द्वितीयादिषु सप्तमान्तेषु श्वभ्रेपु मिथ्यादृष्टयो नारकाः श्रेण्यसंख्येय भागमात्राः, सर्वासु नरकभूमिषु सासादनसम्यग्मिध्यादृष्टयसंयत नारकाः पल्योपमासंहयातभागप्रमाः। तिर्यग्गता मिथ्याष्टयः जोवाः अनन्ताः । सासादन सम्याग्मिथ्यादृष्टयसंयता देशसंयतजीवाः पल्योपमा संख्येयभागमात्राः । मनुष्यगतो मनुष्याः मिथ्यादृष्टयः श्रेण्यसंख्येयभाग प्रमाणा:, स चासंख्येयभागः असंख्याता: योजनकोटिकोट्यः । सासादनमुणस्थानतिनः द्विपञ्चाशत्कोटिप्रमाः स्युः। तृतीय गुणस्थान वतिनः सम्यग्मिय्यादृष्टयः चतुरधिकशतकोटिमात्राः। अविरतगुणस्थानस्थः अविरतसम्यग्दृष्टयः सप्तशतकोटी सम्मिताः। देशविरतगुणस्थानाधिताः । संयतासंयताः त्रयोदशकोटी मात्राः उत्कग सन्ति । प्रमत्तगुणस्थानस्थाः प्रमत्तसंयताः पंचकोटिविनवति लक्षाष्टनवतिसहस्रद्विशतषट्प्रमाणा उत्कृष्टेन सन्ति । अप्रमत्तगुणस्थानका अप्रमत्तसंयताद्विकोटिषणवतिलक्षनवनवति सहस्र कशत त्रिसंख्याना: भवति । अपूर्वक रणगुणस्थानस्थिता उपमिकाः भवनवत्यधिकद्विशतप्रमाः स्युः । क्षपकण्याधित्ताः पक्राः अष्ठानवत्य धिकपञ्चशतप्रमागाश्च । अनिवृत्तिगुणस्थानवर्तिनः उपशमिकाः नवनवत्यमद्विशतप्रमाः स्युः । क्षपकाः अष्टानबत्यधिकपञ्चशतसम्मिताश्च । सूक्ष्मसाम्परायगुणस्थानस्थिता उपशमण्यारोहिता उपमिका मुनयः नवनवत्यधिकद्विशतमानाः भवन्ति । सपकण्यारोहिताः क्षपकाः यतयः अष्टानबत्यधिकपञ्चशतसंख्यकाश्च। उपशांतकषाय गुणस्थान स्था उपशमिकाः नवनवतियुतद्विशतप्रमाःस्युः। क्षीणकषायगुरगस्थानवर्तिनःक्षपकाः अष्टानवतियुक्तपञ्चशतसम्मिताश्च । सयोगगुणस्थानाश्रिताः सयोगिजिनाः अष्टलक्षाष्टानब ति सहस्रपञ्च. शत द्विप्रमाणा: भवेयुः । प्रयोगगुणस्थानस्थिताः अयोगिजिनाः अष्टानवतियुतपञ्चशत प्रमाः उत्कृष्टेन स्युः। एते सर्वे पिण्डीकृताः प्रमत्ताद्ययोगिगुगास्थानपर्यंत बतिनस्तपोधना: त्र्यूननवकोटिप्रमा: उत्कृष्टेन साधंद्वीपद्वये चतुर्थकाले भवन्ति । देवगतो मिथ्याघटयो ज्योतिरकथ्यन्तरादेवाः असंख्याताः अंगाय: प्रतरासंख्येयभागप्रमिता।। भवनवासिनः मिथ्यादृष्योऽमरा: असंख्याता धेरणय: घनाङ्ग लप्रथमवर्गमूल प्रमाणाः स्युः । सौधर्मेशानवासिनो नाकिनः मिथ्यादृष्टयः असंख्याताः श्रे गायः घनाङ गुलतृतीयवर्गमूलप्रमिताः । सनत्कुमारादि कल्पकल्पातीत वासिनो मिथ्यादृष्टयोऽमरा: श्रेण्य संख्येयभागप्रमिताः प्रसंख्यातयोजनकोटीप्रदेशमात्रा स्युः। ज्योतिष्कष्यन्तरा: भवनवासिनः सौधर्मशानमाकिनः । सनत्कुमारादिकल्पकल्पातीतयासिन: सासादन सम्यस्मिथ्यादृष्टयविरता: प्रत्येक पल्योपमासंख्येयभाग प्रमाणा: सन्ति । अर्थ:-नरकगतिगत प्रथमनरक में मिथ्यादृष्टि नारकी जीव असंख्यात श्रेणी प्रमाण हैं, जो धनांगुल के कुछ कम द्वितीय वर्गमूल प्रमाण है। द्वितीय पृथिवी से सप्तम पृथिवी पर्यन्त के छह नरकों
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy