________________
नवमोऽधिकारः
[२८१
तस्मिन् काले मभो व्याप्य तडिवम्बरगर्जनः । साधं मुहुर्महावृष्टोर्मेघाधारावजऱ्याधुः ॥१११॥ तदा शनैः शनैर्भूषु सर्वतो विरलं स्वयम् । वृद्धान्यासंश्च सस्यानि पूर्णपक्वान्यनेकशः ॥११२॥ षाष्टिकाः कलमनोहियवगोधूम कङ्गवः । श्यामाक कोद्रवोद्दालनीबारवरकास्तथा ॥११३॥ तिलालस्यौमसूराश्च सर्षपा धान्य जोरकाः । माषमुगाढकीराजमाषां निष्पावकाश्चणाः ॥११४॥ कुजस्थास्त्रिपुटा धान्यभेदा एते तदाभवन् । कसम्भाद्याश्च कसाः प्रजाजीवनकारिणः ॥११॥ सामस्त्येन तदा जम्मुव्यु च्छित्ति कल्पशाखिनः । महत्याहारसंज्ञासीत् तेषां सर्वाङ्गशोषिणी ।।११६।। सयान्तराकुलीभूताः प्रजाः भुवदनाक्षताः । नाभिमस्येत्य नत्वेति प्रोचुर्दोनगिरा बुधाः ॥११७।। स्थामिन् कल्प मा विश्वेयास्मरपुण्यक्षयात् क्षयम् । ययुरन्ये द्रुमाः केचिज्जाता नानाविधाः स्वयम् ॥११॥ किमेते परिहर्तव्या भोग्याः किवा तदादिश । सदुपायं च वृत्तान्तं जीविकायेन नो भवेत् ॥११६।। तदाख्यन् नाभिरित्थं हे भद्रकाः ! सक्छ मा इमे । कार्या भोग्या अमी शीघ्र स्त्याज्या विषाविषादपाः ।।१२०॥ काश्चिदेता महौषध्य एते पुण्ड क्षुदण्डकाः । प्रपातध्या रसीकृत्य यन्त्रैः खाद्या इमे द्रुमाः ॥१२१।। पाम्राया इति तत्प्रोक्तं श्रुत्वा प्रीता प्रशस्यतम् ।
नत्वा तद् दर्शितां वृत्ति मेजुः कालोचितां प्रजाः ॥१२२॥ अर्थ:- पश्चात् पल्य के अस्सी हजार करोड़ भाग समाप्त हो जाने पर अनुपमा प्रिया के स्वामी मरुदेव कुलकर उत्पन्न हुए । आपको ऊँचाई ५७५ धनुष, आयु पल्य के एक लाख करोड़ भागों में से एक भाग (
T arad पल्य ) प्रमाण एवं शरीर की कान्ति स्वर्णाभासदृश थी ।।१८-- ६६1 मापने भी हा-मा और विकार दण्ड नीति का ही प्रयोग किया गया था। इस समय समुद्र,