SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ नवमोऽधिकारः [२८१ तस्मिन् काले मभो व्याप्य तडिवम्बरगर्जनः । साधं मुहुर्महावृष्टोर्मेघाधारावजऱ्याधुः ॥१११॥ तदा शनैः शनैर्भूषु सर्वतो विरलं स्वयम् । वृद्धान्यासंश्च सस्यानि पूर्णपक्वान्यनेकशः ॥११२॥ षाष्टिकाः कलमनोहियवगोधूम कङ्गवः । श्यामाक कोद्रवोद्दालनीबारवरकास्तथा ॥११३॥ तिलालस्यौमसूराश्च सर्षपा धान्य जोरकाः । माषमुगाढकीराजमाषां निष्पावकाश्चणाः ॥११४॥ कुजस्थास्त्रिपुटा धान्यभेदा एते तदाभवन् । कसम्भाद्याश्च कसाः प्रजाजीवनकारिणः ॥११॥ सामस्त्येन तदा जम्मुव्यु च्छित्ति कल्पशाखिनः । महत्याहारसंज्ञासीत् तेषां सर्वाङ्गशोषिणी ।।११६।। सयान्तराकुलीभूताः प्रजाः भुवदनाक्षताः । नाभिमस्येत्य नत्वेति प्रोचुर्दोनगिरा बुधाः ॥११७।। स्थामिन् कल्प मा विश्वेयास्मरपुण्यक्षयात् क्षयम् । ययुरन्ये द्रुमाः केचिज्जाता नानाविधाः स्वयम् ॥११॥ किमेते परिहर्तव्या भोग्याः किवा तदादिश । सदुपायं च वृत्तान्तं जीविकायेन नो भवेत् ॥११६।। तदाख्यन् नाभिरित्थं हे भद्रकाः ! सक्छ मा इमे । कार्या भोग्या अमी शीघ्र स्त्याज्या विषाविषादपाः ।।१२०॥ काश्चिदेता महौषध्य एते पुण्ड क्षुदण्डकाः । प्रपातध्या रसीकृत्य यन्त्रैः खाद्या इमे द्रुमाः ॥१२१।। पाम्राया इति तत्प्रोक्तं श्रुत्वा प्रीता प्रशस्यतम् । नत्वा तद् दर्शितां वृत्ति मेजुः कालोचितां प्रजाः ॥१२२॥ अर्थ:- पश्चात् पल्य के अस्सी हजार करोड़ भाग समाप्त हो जाने पर अनुपमा प्रिया के स्वामी मरुदेव कुलकर उत्पन्न हुए । आपको ऊँचाई ५७५ धनुष, आयु पल्य के एक लाख करोड़ भागों में से एक भाग ( T arad पल्य ) प्रमाण एवं शरीर की कान्ति स्वर्णाभासदृश थी ।।१८-- ६६1 मापने भी हा-मा और विकार दण्ड नीति का ही प्रयोग किया गया था। इस समय समुद्र,
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy