________________
नवमोऽधिकार।
[ २७५
पन्यस्य कृतभागानां सहस्रसंखयया तवा । तत्रत्याः भद्रकाः प्रापुः क्रूरता कालतो मृगाः ।।६३॥ तद् बाधामक्षमाः सोमार्याः क्षेमकरं भवात् । प्राश्रित्याशु स्ववाधानाशायेदं सहचोऽवदन ॥६४॥ प्रभो ! ये प्रारमृगा भद्रा अस्माभिर्लालिताः करैः। प्रधुला रतां TA नल्याग नखादिभिः ॥६॥ तान प्रत्याह मनुश्चेत्थमेतेऽहो कालदोषतः । सहसा परिहर्तव्या अन्तरे विकृति गताः ॥६६॥ भवद्भिर्नाद्य विश्वासः कर्तव्यः क्रूरजन्मनाम् । एतान स्वक्षेमशिक्षादोन श्रुत्वा ते तत्स्तवं व्यधुः ॥६७॥ प्रीतः सोपि प्रजानां स्वहाकारदण्डमादिशेत् । पुनभगि गते पन्याष्टसहस्र कमानके ॥६८।। धीमान कुलकरोऽत्रासीत क्षेमन्धरः सक्षेमकृत । विमलाभामिनीकान्तः कनकाञ्चनमागमृत् ॥६६॥ तस्योन्नतिश्च दण्डाना पानाष्टशतप्रमा। पल्यस्य दशसहस्र कभागाभङ्गजीवितम् ॥७॥ तवाति क्रूरताप्तेभ्यो मृगादिभ्यः स धीरधीः । यष्ट्यादिताडनस्तासां बाधा न्यवारयद तम् ॥७॥ प्रजानां कृतदोषाणां सोऽपि हाकारदण्डभृत् । पल्याशीतिसहस्र कभागे गते ततोऽभवत् ॥७२॥ मनः सीमधेरो ज्ञानी पतिर्मनोहरीस्त्रियः। सार्धसप्तशतश्चापरुन्नतः कनकप्रभः ॥७३॥ पल्यलक्षकभागायुहोकारवण्डदायकः । कल्पवृक्षा यदा चासन् विरला मन्दकाः फलैः ॥७४॥ तदार्याणां विसम्वावस्तत्कृतोऽभूत् परस्परम् । ततः सीमावधि तेषां स स्पधात् क्षेमवृत्तये ॥७॥