________________
२५४ ।
सिद्धान्तसार दीपक
तता सूराह्वयोनिः स्याद्वक्षारोऽमरसंयुतः । सिद्धकूट महावाभिधानकटमेव हि ॥१२२।। कूटं च वप्रकावत्याख्यं सूरकूट मन्तिमम् । तस्याग्ने स्यात्सुरोपेत मेतकूट चतुष्टयम् ।।१२३॥ सतो जनपदो वप्रकावस्याख्यो महान्मवेत् । यत्र प्रवर्तते धर्मो मोक्षमार्गोऽविनश्वरः ॥१२४।। भर्मशगान ग मायनिता पुरी। कर्मारिनिर्जयोद्युक्त विद्वद्भोराजतेतराम् ।।१२।। ततो नदी विभङ्गास्ति शाश्वता फेनमालिनी । रत्नतोरणसद्वेदी बनास्तितटद्वया ॥१२६॥ ततो गन्धाहयो देश एकार्यस्खण्डभूषितः । धर्मशर्माकरः पञ्चम्लेच्छखण्डयुतोऽक्षयः ।।१२७॥ तन्मध्ये नगरी चक्राह्वया भाति जिनालयः । शालगोपुरसौधाधेश्चक्रयादि पुरुषोत्तमः ॥१२८।। ततो नागाभिधः शलो वक्षारः शिखरे तिः । अर्हत्सुरालयाग्रस्थैस्तुङ्गकूटचतुष्टयः ॥१२९।। सिद्धकटं च गन्धाख्यं सुगन्धाह्वयमेव च । नागकूटमिमान्युच्चः स्फुरन्ति शैलमस्तके ॥१३०॥ तस्य पूर्वे भवेत्रंशः सुगन्धाख्यो महोत्तमः । धर्मचंत्यालयोपेतः प्रामारामपुरादिभिः ।।१३१॥ तन्मध्ये राजते खड्गापुरी रत्नजिनालयैः । पुण्यवद्भिबुधैनित्यं धर्मोत्सवशतैः परः ॥१३२॥ ततः पराविभङ्गा च नदोस्यादूमिमालिनी। दक्षिणोत्तर दिग्वीर्घा पूर्वपश्चिमविस्तरा ॥१३३॥ तदनन्तरमनास्ति विषयो गन्धिलाल्यकः । जिनधर्मोत्तमाचारजनश्च मिभिर्भूतः ॥१३४॥ तत्रायोध्यापुरी भाति भटः कर्मजयोद्यतः । जिनमैत्यालयदक्षः खनीवधर्ममिणाम् ।।१३५॥