SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २५२ ] सिद्धान्तसार दीपक अब अन्य अवशेष देशों श्रादि के श्रवस्थान का दिग्दर्शन कराते हैं। :-- ततोऽस्ति सरिताभिख्यो महान् जनपदः शुभः । यत्रायान्त्यन्यहं देवाः पूजाभवत्यं परात्मनाम् ॥१०७॥ ataशोकापुरी तत्र यस्यां शोकातिगा विदः । स्वर्गमोक्षसुखाद्याप्यं कुर्वन्ते धर्ममुत्तमम् ॥१०८॥ ततो हेममया रम्या स्यात् परा वनवेदिका । पूर्वोक्तवेदिकातुल्या व्यासायामोखितादिभिः ॥१०६ ॥ वेद्या अपरभागे स्याद् भूतारण्यास्य सवनम् 1 देवारण्यसमं चैत्यालय देवपुरान्वितम् ॥ ११० ॥ तस्योत्तरविशाभागे जिनेन्द्रभवनाश्रितम् । भूतारण्यं भवेदन्यत्सुरसौधपुरान्वितम् ||१११|| बनात्पूर्व दिशाभागे सोतोदायास्तटोत्तरे । नीला दक्षिणे पावस्थाद्रत्नवनवेदिका ॥ ११२ ॥ ततः पूर्वे भवेद्देशो वप्रारूपो भृत उत्तमैः । यतिश्रावक चैत्याः कुलिङ्गयादिविवर्जितः ॥ ११३॥ तस्य मध्ये पुरी रम्या विजयाख्या जयन्ति च । दुःकर्माक्षकषायारीन् यस्यां योगेर्मुमुक्षवः ॥ ११४ ॥ ततः पूर्वेस्ति चन्द्रारूपो वक्षारोहेनभानिभः । जिनेन्द्रसुरधामाग्रं श्चतुः कूटैः शिरोऽङ्कितः । ।११५ ।। सिद्धकूटं च वप्राख्यं सुवप्राभिधमन्तिमम् । चन्द्रकूटभिमानि स्युः शिखरेऽस्य शुभान्यपि ॥ ११६ ॥ ततः स्याद्विषयो रम्यः सुवप्राह्वय कर्जितः । यत्राद्गरिगयोगोन्द्रा विरहन्ति सुराचिताः ॥११७॥ तार्थ खण्डभूभागे वैजयन्तीपुरी परा । वसन्ति तुङ्गसोधेषु यस्यां विजयशालिना ।। ११८ ॥ ततो नदी विभङ्गास्ति गम्भीरमालिनी परा । नोलाद्र्यधःस्थकुण्डोत्या सीतोदामध्यमाश्रिता ॥ ११६॥
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy