SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२६ । सिद्धान्तसार दीपक प्रब चक्रवर्ती के ग्राम, पुर और मटम्बों प्रादि का वर्णन करते हैं :-- ‘भन्ति विषये चक्रिणो ये प्रामपुरादयः । भोग्याः सम्पबलाचास्तान समासेन दिशाम्यहम् ॥२१॥ स्पुत्रिशत्सहस्राणि देशास्तस्य च शाश्वताः । नपा मुकुटबद्धास्तावन्तो नमन्ति तत्कमौ ।।२१।। वृत्यावृता महा ग्रामाः कोटोषण्णवतिप्रमाः । चतुर्गोपुरशालाद्यैर्वेष्टितानि पुराणि च ॥२१६॥ षड्विंशति सहस्राणि ग्रामः पञ्चशतयुताः । प्रत्येकं च मटम्बाः स्युश्चतासहस्रसम्मिताः ॥२२०॥ सरित्पर्वतयोमध्ये सहस्राण्येव षोडश । खेटानि स्यु तान्यच्चंजिनालयसुधार्मिकः ॥२२१॥ चतुर्विशसहस्राणि कवंटायावृतानि च । पर्वतेन जिनागारश्रावकादियुतान्यपि ॥२२२।। पत्तनान्यष्टचस्वारिंशत्सहस्राणि सन्ति च । रत्नोत्पस्यादिहेतूनि युक्तानि धनिर्मिभिः ॥२२३।। सहस्राणि नवाग्रा नवतिद्रोणामुखानि च । सीतानीजलोत्पन्नोपसमुद्रतटेवपि ॥२२४।। चतुर्दशसहस्राणि संवाहनानि सन्ति । पर्वतानेषु युक्तानि रत्नसौधजिनालयः ॥२२५॥ अष्टाविंशसहस्राणि स्पर्दुर्गाणि महान्ति च । प्रगम्यान्यस्य शत्रूणां पनिर्मिभूतानि च ॥२२६।। अन्तर्वीपा भवेयुः षट्पञ्चाशद्रत्नराशिभिः । भता उपसमुद्रस्य मध्ये सोतोत्तरे तटे ॥२२७।। षविंशतिसहस्राणि रत्नाकरा महोन्नतः । सौधचैत्यालयैः पूर्ण रत्नभूसार वस्तुभिः ।।२२८॥ रस्नकुक्षिनिवासाः स्यू रत्नस्थानधरान्विताः । शतसप्तामा रम्या जिनघामादिषार्मिकः ।।२२९।।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy