SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २१८ ] सिद्धान्तसार दीपक प्रय राजाधिराजा प्रादि के लक्षण कहते हैं :-- घकोषट्खण्डभूनाथः शतपञ्चमहीभृताम् । पतिः स्यादधिराजश्च सहस्रभूभुजां पतिः ॥१६४॥ महाराजो महीपानां द्विसहस्रप्रमाजुषाम् । स्वाम्यर्धमण्डलीकः स्याच्चतुः सहस्रभूभृताम् ।।१६।। नायको मण्डलीकश्चाष्टसहस्रमहीभुजाम् । पतिर्भयेन्महामण्डलीको भूपशिरोमणिः ॥१६६॥ सहस्रषोडशानां सद्राज्ञां मुकुटशालिनाम् । पतिः स्यादर्धचक्री च नृविद्येशसुराचिसः ॥१६७॥ द्विषोडशसहस्राणां राज्ञां शेखरशालिनाम् । स्वामी षट्खण्डमूनाथश्चक्रीरत्ननिधीश्वरः ।।१६८।। 'मत्रोपयोगिनालोका :--- अष्टावशसंख्यानां श्रेणीनामधिपतिविनम्राणाम् । राजास्यान्मुकुटधरः कल्पतर सेव्यमाना ॥१॥ पञ्चशतनरपतीनामधिराजोधीश्वरो भवतिलोके । राजसहस्राधिपतिः प्रतीयतेऽसौ महाराजः ॥२॥ द्विसहस्रराजनाथो मनीषिभिभण्यतेधमण्डलिकः । मण्डलिकाचतथास्याच्चतुः सहस्रावनीशपतिः ॥३॥ प्रष्टसहस्रमहीपतिनायक माहु बुधामहामण्डलिकम् । षोडशराजसहस्रं विनम्यमानं त्रिखण्डधरणीशम् ॥४॥ षट्खण्डभरतनापं द्वात्रिंशद्धरणिपति सहस्राणाम् । दियमानुष्प भोगागारं विदुरिह धरम् ॥५॥ अर्थ:-(अठारह श्रेणियों के स्वामी को अथवा एक करोड़ ग्रामों के अधिपति को राजा कहते हैं)। ५०० राजाओं का अधिपति अधिराजा, एक हजार राजाओं का स्वामी महाराजा, दो हजार राजाओं का स्वामी अर्धमण्डलीक, चार हजार राजाओं का स्वामी मण्डलीक, आठ हजार राजाओं १. एके श्लोकाः प्र. ज. प्रत्यो न मन्ति। टिप्पण्यामेन प्रदशिताः ब. क. प्रत्योः मूले समा वेशिताः ।
SR No.090473
Book TitleSiddhantasara Dipak
Original Sutra AuthorBhattarak Sakalkirti
AuthorChetanprakash Patni
PublisherLadmal Jain
Publication Year
Total Pages662
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy