SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ काव्य एवं धरित ] विश्वकीति तस्य लघु भ्राता प्राचार्य रामचंद्र ब. जिनदास ७० श्री बलभद्र बाई लक्ष्मीमति पंडित मायाराम पंडित भूपत समन्दितान् श्री बलभद्र स्वयं पश्नार्थ लिस्त । ३८८१. प्रतिसं० । पत्र सं० ५०। ले. काल ४ | पुर्ण। वेष्टन सं०७१ । प्राप्ति स्थान-दि० जैन मन्दिर हुषा शालों कः ।। ३८८२. रघुवंश टीका–समय सुन्दर । पत्र सं० ३६ । प्रा० १०x४१ इश्च । भाषासंस्कृत । विषय-काञ्च । र०काल सं० १६६२ । ०काल x | अपूर्ण । येष्टन सं० १४३ । प्राप्ति स्थान-दि जैन मन्दिर दबलाना (बूदी) । ३८८३. रघुवंश टीका-X । पत्र सं० २-६४ । प्रा ११ x ५१ इञ्च । भाषा-संस्कृत । विषय-काव्य । र काल x | ले काल x । अपूर्ण । वेष्टन सं० १४७-६७ । प्राप्ति स्थान-दिन जन मन्दिर कोटारियों का डुगरपुर । ३८८४. रघुवंश कास्य धृति--सुमति विजय । पत्रसं० २१८ । शा० १०४ ४ इञ्च । माषासंस्कृत । विषय-काव्य । र० काल X । ले. काल Xi पूर्ण । वेष्टनसं० १५३ । प्राप्ति स्थान-दि. जैन मन्दिर अभिनन्दन स्वामी बदी। अन्तिम प्रशस्ति-इति श्री रघुवो महाकवि कालिदासकृती पंडित सुमतिविजय कृतायां सुगमान्यप्रोधिकायामेकोमविशति सर्ग समाप्ता । थीमन्मदिविजयाख्यानां पाठकानाम भूधर । शिष्य :पुण्यकुमारेति नामा सपुण्यवारिधिः ॥१॥ तस्याभवत् विनेयाश्च राजसारास्तु वाचकाः । सज्जनोक्तक्रियायुक्ताः वैराग्यरसर जिता ॥२॥ शिष्यमुखासु तेषां तु हेमधर्मा सदालयः । शिष्टदिष्टा गुणाभिष्टा बभूव साधुमंडले ॥३॥ संप्रतं तद्विनयमच जीया सुधी धनादेह: । पाठकवादिवृ देन्द्राः श्रीमद बिनयमेरवः ॥४॥ सुमतिविजयेनेव थिहिता सुगमान्त्रया । बृत्तिलिबोधार्थं तेषां शिष्येण धीमता ॥५|| विक्रमाख्ये पुरे रम्ये मीष्टदेवप्रसादतः । रघुकाव्यस्य दीकायं कृता पूर्णा मया शूमा ।।६।। निविग्रहं रसशशिसंवत्सरे फाल्गुन सिनकादश्यां तिथौ संपूर्ण कीरस्तु मंगल सदा कतु हीमान ।।७।। ग्रंथाथ १३००० प्रमाण प्रारम्भ--प्रणम्य जगदीशं गुरु सदाचारनिरमलं । .. वामांगप्रभव ज्ञात्वा वृत्ति मन्वादि दायेयं ॥ सुमतिविजयाख्येन त्रियते सुगमान्वया । टीका श्रीरघुकाव्यस्य ममेयं शिशुहेतवे ।।२।।
SR No.090396
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 5
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal, Anupchand
PublisherPrabandh Karini Committee Jaipur
Publication Year
Total Pages1446
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy