SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ पुराण साहित्य ] [ ३०९ ३१६७. प्रति सं० २० । पत्र सं० ३१० । आ० १० x ४३ इञ्च | भाषा-संस्कृत । विषयपुराण । र० काल x।ले. काल सं० १८१६ । पर्ण वे० सं० १६८। प्राप्ति स्थान.. दि० जैन अग्रवाल मन्दिर उदयपुर । ३१६८. प्रति सं० २१। पत्रसं० ३२३ । पा० ११४५ इच। भाषा-संस्कृत । विषय-- पुरारण ।र० काल ४ । लेकाल X । पूर्ण | वेन सं० १३७ । थानय ६९६५ । प्राप्ति स्थानदि० जैन अग्रवाल मन्दिर उदयपुर । ३१६६. प्रति सं० २२ । पत्र सं० ६१७ । सा० १०३.५४ है च । भाषा-संस्कृत । विषय - पुराण । र० काल ४ । लेकाल सं० १८१८ । पूर्ण । वेष्टन सं० १०८-५१ । प्राप्ति स्थान--दि० जैन मन्दिर कोटड़ियों का डूगरपुर। ३१७०. प्रति सं० २३ । पत्र सं० २१७ । आ० ११ X ५इन । भाषा--हिन्दी पद्य । विषय-- पुराण । २० काल' x 1 ले० काल १६६२ । पुर्ण । वै० सं० १५६ । प्राप्ति स्थान-दि० जैन खंडेलवाल मंदिर उदयपुर । ३१७१. प्रति सं० २४। पत्र सं० २६३-२६२ । प्रा० ११४४ इञ्च । भाषा - हिन्दी पद्य । विषय -पुराण । २० काल x 1 ले० काल सं० १६५५ । पूर्ण । बेष्टन सं० ३६५/७८ | प्राप्ति स्थानदि. जैन संभवनाथ मंदिर उदयपुर । विशेष - सं० १६८५ वर्षे फागुण सुदी ११ शुक्रवासरे मालवदेशे श्री मूलसंघे सरस्वतीगच्छ कुदकुन्दाचार्यान्वये भट्टारक श्री सकलकोत्ति तत्प? मं० रनीति तत्पट्ट भ. यश:कौति तत्प? म० गुरपचन्द्र तत् भ०जिनचन्द्र तत् भ० सकलचन्द्र तत्पट्ट भ रत्नचन्द्र तदाम्नाये ७० श्री जैसा नव शिष्य प्राचार्य जयकीर्ति तत् शिष्य प्रा० मुनीचन्द्र कमश्शयार्थ लिख्यतं । वागडदेशे सागवाडा ग्राम हुबलज्ञातीय बजीपणा गोत्रे सा० गोसल भार्या दमती। तत् पुत्र सा चंपा भा० कलां तव पुत्र सा० गणेश भार्या नांगदे पुत्र आ० मुनीचन्द्र लिखीसं । सो १६८५ वर्षे फागुण वुदी १ सोमे सुजालपुरे पाश्र्वनाथ चैत्यालये व जेसा शिष्य जयकीति शिष्य मा० मुनि चन्द्र केन ब्रह्म भोगीदासाय गुरू भ्रात्रे हरिवंश पुराण स्वहस्तेन लिखित्वा स्वज्ञानावररणी कर्मक्षयार्थं दस । रणयर नगरे लिखितं । श्री प्राचार्य भुवनकीति तन शिष्य अ० श्री नारायणदासस्य इदं पुस्तकं । ३१७२. प्रति सं०२५ पत्र सं०३१४ । प्रा० ११४४१ इन। भाषा-संस्कत | विषयपुराण । र० काल ४ । ले० काल सं० १५५८ । अपूर्ण । वेष्टन सं० २४७/८ । प्राप्ति स्थान-दि० जैन संभवनाथ मन्दिर उदयपुर । विशेष--१० से २७६ तक के पत्र नहीं है। प्रशस्ति--संवत् १५५८ वर्षे पौष सुदी २ रवौ श्री मुखांघे बलात्कारगणे कुदकुदाचार्यान्वये म० श्री पद्मनदिदेवा तत्प? भ० श्री सकलकीति तत्पष्टै भट्टारक श्री भुवनकीर्ति तत्प? ज्ञानभूषरण तत्प? श्री विजयकीर्ति गुरूपदेशात् वाम्बर देशे नुगामास्थाने राउल श्री उदयसिंहजी राज्पे श्री आदिनाचयालये हुनर जातीय विरजगोत्रे दोसी भ्राया भार्या सारू सुत सम्यक्त्वादिद्वादशव्रतप्रतिपालक दोसी झाइया भा० देसति सुत भागमवेत्ता दोसी नेमिदास भार्या टबकू भ्रातृ दो संतोषी मा० सरीयादे भ्रा दो० देवा भार्या देवलदे तेषां पुत्रा श्रीपाल रामारूडा एतै हरिवंश पुराणं लिखाप्य दत्तं । ब्रह्म रामा पठना) ।
SR No.090396
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 5
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal, Anupchand
PublisherPrabandh Karini Committee Jaipur
Publication Year
Total Pages1446
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy