________________
६३४ ]
[ गुटका-संग्रह
संस्कृत
२५. मंगलाष्टक २६, भावना चौतीसी
भ० पद्मनंवि
६२-६५
प्रारम्भ
शुद्ध प्रकाशमहिमास्तसमःतमोह, निद्रातिरेकमसमावगमस्वभाष । पानंदकंदामुदयास्तदशानभिज स्वामभुवं भवतु धाम सतां शिवाय ।। १ ।। श्रीगौतमप्रभूतयोधि विभोर्महिम्नः प्रायः क्षमानयनयः स्तवनं विधातु ।
यथं विचार्य जतस्तमृतलोके सौख्याप्तये जिन भविष्यति मे किमन्यत् ।। २ ।। अन्तिम
श्रीमत्प्रभेन्दुप्रभुवाक्यरश्मि विकाशिचेतः कुमदः प्रमोदात् । श्रीभावनापद्धतिःमात्मशुरुच श्रीपश्यनंदी स्वयं चकार ।। ३४ ।।
इति श्री भट्टारक पद्मनादिदेव विरचितं चतुस्त्रिशद् भावना समाप्तमिति । .
२७. भक्तामरस्तोत्र
प्राचार्य मानतुंग
संस्कृत
२८. बोतरागस्तोत्र
भ० पद्मनंदि
प्रारम्भ
स्वात्मावबोधविशदं परमं पवित्रं ज्ञानकमूर्तिमरणवद्यारणकपात्रं । आस्वादिताक्षयसुखान्जलसत्पराग, पश्यंति पुग्यसहिता भुवि वीतराग ॥ १ ॥ उधत्तपस्तपरशोजितपापपंकं चैतन्यविन्दमानलं विमलं विशकं । देवेन्द्रवृन्दसहितं करणालतांगं पश्यन्ति पुण्य सहिता भुवि वीतरामं ॥ २ ॥ जागयिशुद्धिमहिमाधिमस्तशोकं धर्मोपदेवाविधिवेधितभव्यलोकं । याबारबन्धुरमति जनतासुरागं, पश्यन्ति पुण्य सहिता भुवि वीतरामं ॥ ३ ।। कदर्प सर्प मदनासनवंगतेयं, या पाप हारिजगदुत्तमनामधेयं । संसारसिंधु गरिमथन गदराम, पश्यन्ति पुण्य सहिता भुवि वीतराग ।। ४ ।। गिणिकमुकमलारसिया विदर्भ, वद्धियागु सद्भतर्यामृतपूर्णकुंभ । बलादिमोहतरखण्डनचण्ड न.गं, पश्यन्ति पुण्य सहिता भुवि वीतरागं ॥ ५ ॥ प्रारदकंद सररीकृतधर्मपंथ, ध्याग्निदग्धनिखिलोद्धतकर्मकथं । त्र्यम्ताजवाजि गरणघात विधाय जोयं, पश्यन्ति पुण्य सहिंता भुवि वीतरागं ॥ ६ ॥