________________
गुटका-संग्रह
तथ्यादरोभयद्धीरो नायक खचन्द्रमाः । लोकप्रशास्यसत्कीति धर्मसिंहो हि धर्मभृत् ॥३०॥ तत्कामिनी महछीलधारिणी शिवकारिणी। चन्द्रस्य वसती ज्योत्स्ना पापध्वान्तापहारिणी ॥३१॥ कुनद्वयविशुद्धासीत् संघभक्तिसुरुषसा । धर्मानन्दितचेतस्का धर्मश्रीभर्तृ भाक्तिकाः ॥३२॥ पूत्रावानान्तयोः स्वीवरूपनिजितमम्मी। सक्षणाक्षणासद्गात्री गोषिन्मानसवल्लभौ ॥३३॥ अहवसुसिद्धान्तगुरुभक्तिसमुद्यतौ । विद्वज्जनप्रियो सौम्यौ मौल्हाद्वयपदार्थको ॥३४॥ सुधार डिण्डोरसमानकोतिः कुटुम्बनिर्वाहकरो यशस्वी । प्रतापवानधर्मधरो हि धीमान खण्डेलवालान्वयकंजभानुः ॥३५।। भुपेन्द्रकार्यार्थ करो दयायो पूछ्यो पूर्णेन्दुसंकासमुखोवरिष्ठः । धेष्ठी विवेकाहितमानसोऽसौ मुधीनन्दतुभूतलेऽस्मिन् ||३६|| हरतद्वये यस्य जिनार्चनं वैजैन। वरावाग्मुखपंकजे च 1 हृद्यक्षरं वाहत्मक्षयं वा करोतु राज्य, पुरुषोत्तमीयं ।।३७॥ तत्प्राणवल्लभाजाता जैनवविधाविनी | सती मतल्लिका श्रेष्ठी दानोत्कण्ठा यशस्विनी ।।३।। पतुर्विधस्य संवस्य भवत्युल्लासि मनोरथा । नैनो: सुधावाकाव्योकोशांभोजसन्मुखी ॥३६॥ हर्षमदे सहर्षात् द्वितीया तस्य वल्लभा । दानमानोन्सवानन्दविताशेषचेतसः ।।४।। श्रीरामसिंहेन नृपेण मान्यश्चतुविधात्रीवरसंघभक्तः । प्रद्योतिताशेषपुराणलोको नायू विवेकी विरमेवजीयात् ।।४।। ग्राहारशास्त्रौषधजीवरक्षा दानेषु सर्वार्थ करेषु साधुः । वस्पद मोयावककामधेनु थुसुसाधुर्जगतात्वरियां ॥४२॥