________________
गुटका-संगइ ।
।
६०६
मूलसंघ वनात्कार गरडे सारस्वते सति । गच्छे विश्वपदष्ठाने वंद्य वृदारकादितिः ॥ ४ ॥ नंदिसंघोानन मंहितामागक: 1 कुदकुदार्म संज्ञोऽसौ वृत्तरत्नाकरो महान् ॥ ५ ॥ सत्पट्टनमतो जातः सर्वसिद्धान्तपारगः । हमीर-भूपसेव्योयं धर्मचंद्रो यतीश्वरः ॥ ६ ॥ तत्पट्ट विश्वतत्वज्ञो नानाथविशारदः । रत्नत्रयकृताभ्यासो रत्लकीतिरभन्मुनिः ॥७॥ शकस्यामिसभामध्ये प्राप्तमानशतोत्सयः । प्रभावंद्री जगदगो परवादिभयंकरः ॥६॥ कवित्वे वापि वक्तृत्वे मेधावी शान्तमुद्रकः। पद्मनंदी जिताक्षीभूत्तत्प? यविनायकः ॥ ६ ॥ तच्छिष्योजनिभव्यौघपूजिताह्रिविशुद्धधीः । श्रुतचंद्रो महासाधुः साधुलोककृतार्थकः । १० । प्रामाणिकः प्रमाणेऽभूदरगमाध्यात्मविश्वधीः । . लक्षणे लक्षणार्थज्ञो भूपालवृदसेवितः ॥११ ।। महत्प्रणीततत्वार्थजादः पति निशापतिः । हतपंचेषुरम्तारिजिनचद्रो विषक्षणः ॥१२॥ जम्बूद्र मांकिते जम्बूद्वीपे द्वीपप्रधानको । तयास्ति भारत क्षेत्र सर्वभोगफलप्रदं ॥१३॥" मध्यदेशो भवतत्र सर्वदेशोत्तमोत्तमः | धनधान्यसमाकीर्णग्रामवदितिसमैः ॥ नानावृक्षकुले ति सर्वसत्वसुखंकरः । मनोगतमहाभोगः दाता दातृसमन्वितः तोड़ाख्पोभूत्महादुर्गो दुर्गमुख्यः श्रिया तच्छाखानगरं योषि विश्वभूतिवि
.