SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ * R. स्तोत्र साहित्य ] ४१०३. षट् पाठ ० काल X पूर्ण ० ० ४७ ४१०४. शान्तिघोषणा स्तुति स्तोत्र | र० काल X / ले० काल सं० १५६६ । पूर्ण वे० सं० ६३४ | अ भण्डार [ ४१० पत्र [सं०] । या० ४X६ इच। भाषा-संस्कृत विषय-स्तोत्र । २० कान X भण्डार | अन्तिमपद्य विषय-स्तवन । र० काल सं० १८५६ | ले० काल । पूर्ण विशेष- शांतिनाथ का एक स्लयम और है । ४१०६. शान्तिनाथस्तवन २० काल X | ले० काल x | पूर्ण । ० सं० १९५६ |ट भण्डार ! विशेष—णान्तिनाथ तीर्थङ्कर के पूर्वभव की कथा भी है। काव्य १०२ । ० १०x४३ इंच | भाषा-संस्कृत विषय ४१०५. शान्तिनाथस्तवन ऋषि लालबन्द | पत्र [सं० १ ० १०x४ ८ न । भाषा - हिन्दी | ० ० १२३५ | अ भण्डार | I | पत्र सं० १ । आ० १०३४४३ ६ । भाषा - हिन्दी | विषय - स्तवन । कुन्दकुन्दाचार्य विनती, शान्तिनाथ गुण हिय में धरै । रोग सोग संताप दूरे जाय, दर्शन दीठा नवनिधि ठाया || इति शान्तिनाथस्तोत्रं संपूर्ण । ४१०७. शान्तिनाथस्तो - मुनिभद्र । पत्र सं० १ स्तोत्र | १० काल X | ले० काल X पूर्ण । ० सं० २०७० अ भण्डार । विशेष – प्रथ शान्तिनाथस्तोत्र लिख्यते ० ६३४ इख भाषा-संस्कृत विषय नरमा विचित्रं भददुः खराशि, नामा प्रकार मोहाग्निपाशं । पानि दोषानि हरन्ति देवा, इह् जन्मशरणं तब शान्तिनार्थं ॥ १ ॥ संसारमध्ये मिथ्यात्व चिन्ता, मिध्यात्वमध्ये कर्माणिबंध | ते बंध दन्ति देवाधिदेवं इह जन्मशरणं तव शान्तिनाथ ||२|| कामं च क्रोध मायाविलोभं चतुः कषायं इह जोव बंधं । ते गंधवन्ति देवाधिदेवं इह जन्मशरणं तब शान्तिनाथं ||३|| नोद्वाक्यही कठिनस्यचित्ते, परजीवनिंदा भभसा च वाचा | ते बंधवन्ति देवाधिदेवं इह जन्मशरणं तब शान्तिनाथं ॥४॥ चारित्रहीने नरजन्ममध्ये, सम्यक्त्वरलं परिपालनीयं । ते गंध छेदन्ति देवाधिदेवं इह जन्मशरणं तव शान्तिनाथं ||५||
SR No.090395
Book TitleRajasthan ke Jain Shastra Bhandaronki Granth Soochi Part 4
Original Sutra AuthorN/A
AuthorKasturchand Kasliwal, Anupchand
PublisherPrabandh Karini Committee Jaipur
Publication Year
Total Pages1007
LanguageHindi
ClassificationCatalogue, Literature, Biography, & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy