________________
*
R.
स्तोत्र साहित्य ]
४१०३.
षट् पाठ
० काल X पूर्ण ० ० ४७
४१०४. शान्तिघोषणा स्तुति
स्तोत्र | र० काल X / ले० काल सं० १५६६ । पूर्ण वे० सं० ६३४ | अ भण्डार
[ ४१०
पत्र [सं०] । या० ४X६ इच। भाषा-संस्कृत विषय-स्तोत्र । २० कान X
भण्डार |
अन्तिमपद्य
विषय-स्तवन । र० काल सं० १८५६ | ले० काल । पूर्ण
विशेष- शांतिनाथ का एक स्लयम और है । ४१०६. शान्तिनाथस्तवन
२० काल X | ले० काल x | पूर्ण । ० सं० १९५६ |ट भण्डार ! विशेष—णान्तिनाथ तीर्थङ्कर के पूर्वभव की कथा भी है।
काव्य
१०२ । ० १०x४३ इंच | भाषा-संस्कृत विषय
४१०५. शान्तिनाथस्तवन ऋषि लालबन्द | पत्र [सं० १ ० १०x४ ८ न । भाषा - हिन्दी | ० ० १२३५ | अ भण्डार |
I
| पत्र सं० १ । आ० १०३४४३ ६ । भाषा - हिन्दी | विषय - स्तवन ।
कुन्दकुन्दाचार्य विनती, शान्तिनाथ गुण हिय में धरै । रोग सोग संताप दूरे जाय, दर्शन दीठा नवनिधि ठाया || इति शान्तिनाथस्तोत्रं संपूर्ण ।
४१०७. शान्तिनाथस्तो - मुनिभद्र । पत्र सं० १
स्तोत्र | १० काल X | ले० काल X पूर्ण । ० सं० २०७० अ भण्डार ।
विशेष – प्रथ शान्तिनाथस्तोत्र लिख्यते
० ६३४ इख भाषा-संस्कृत विषय
नरमा विचित्रं भददुः खराशि, नामा प्रकार मोहाग्निपाशं । पानि दोषानि हरन्ति देवा, इह् जन्मशरणं तब शान्तिनार्थं ॥ १ ॥
संसारमध्ये मिथ्यात्व चिन्ता, मिध्यात्वमध्ये कर्माणिबंध |
ते बंध दन्ति देवाधिदेवं इह जन्मशरणं तव शान्तिनाथ ||२||
कामं च क्रोध मायाविलोभं चतुः कषायं इह जोव बंधं । ते गंधवन्ति देवाधिदेवं इह जन्मशरणं तब शान्तिनाथं ||३||
नोद्वाक्यही कठिनस्यचित्ते, परजीवनिंदा भभसा च वाचा | ते बंधवन्ति देवाधिदेवं इह जन्मशरणं तब शान्तिनाथं ॥४॥ चारित्रहीने नरजन्ममध्ये, सम्यक्त्वरलं परिपालनीयं । ते गंध छेदन्ति देवाधिदेवं इह जन्मशरणं तव शान्तिनाथं ||५||