________________
स्तोत्र साहित्य ]
[ ४०३ . ३६७५. परमात्मराजस्तोत्र--भः सकल कीत्ति । पत्र गं३ । मा० १०४५ इच । भाषा-संस्कृत ।
विषय-स्तोत्र । २० कालxले. काल
पूर्ण । वे...१६५ 1 अ भण्डार ।
प्रथ परमात्मराज स्तोत्र लिख्यत
यन्नामसंस्तदफलात् महतां महत्यप्धष्टी, विशुद्धय इहाशु भवंति पूर्णाः । सर्वार्थ सिद्धजनकाः स्वनिदेवमूत्ति, भक्त्यास्तुचेतमनिशं परमात्मराजं ॥१॥ यद्यामववहननात्महतां प्रयांति, कवियोति विषमाः शतचूरतां च । अंतातिगावरगुणाः प्रकटाभवेयुर्भकपास्तुयनमनिशं परमात्मराज ॥२॥ यम्पावबोधकलनानिजगत्प्रदीपं, श्रीकेवलोदयमनंतसुखान्धिमाशु । संतः श्रवन्ति परमं भुवनार्य अंध', भक्त्यास्तुवेतमनिशं परमात्मराज ॥३॥ यदर्शनेनमूनयो मलमोगलीना, ध्याने निजात्मन इह विजगत्पदान ।
पश्यन्ति केवलहशा स्वपराश्रितान्दा, भयास्तवेतमनिशं परमात्मराजं ॥४॥
चापनादिकरयानासनाच, नापश्यति कमरिपयोभवकोटि जाताः । अभ्यन्तरेऽत्रविविधाः सकलादयः स्पुर्भक्त्यास्तुवेतमनिशं परमात्मराज ||५|| सम्माममात्रजपनात् स्मरगान यम्प, दुःकर्मदुमलचयाहिमला भवति । दवा जिनेन्द्रगणभृत्सुपदं लभते, भक्त्यास्तुवेतमनिशं परमात्मराजे ॥६॥ यं स्वान्तरेलु विमलं बिमनाथिलय, शुक्लन तत्यमसमं परमार्थरूपं । प्रहस्पद त्रिजगतां शरणं श्रयन्ते, भक्त्यास्तुवेतमनिशं परमात्मराजं ॥७॥ यद्धचानशुक्लपविनाखिलवर्मयोलान्, हत्वा समाप्यशिवदाः स्तबदनार्चाः । सिद्धासदष्टगुणभूपगाभाजनाः स्युभवन्यास्तुवैत मनियं परमात्मराज ||८|| यस्यासये मृगरिनो विधिमाचरति, याचारयन्ति यमिना परपश्चभेदान् । प्राचारसारजनितान् परमार्थबूढया, भक्त्यास्तुवेतमनिशं परमात्मराज ।।६।। यं ज्ञातुमात्मसुयिदो यातपाटकाच, सर्वांगपूर्वजलसंधु यांति. पारं । मन्याश्नयंतिशिबदं परतत्वधी जे, भक्त्यास्तुवैतमनिशं परमात्मराजं ॥१०॥ ये सापयति बरयोगवलेन नित्यमध्यात्ममार्गनिरतावनपर्वतादी । श्रीसाधवः शिवगतेः करमं तिरस्थं, भवत्यास्तुवेतमनिशं परमात्मराजं ॥११॥ रागदोषमलिनोऽपि निर्मलो, देहवानपि च दह वग्जितः । कर्मवानपि कुकर्मदूरगो, निश्चयेन भुवि यः स नन्दतु ॥१२॥