________________
कथा-साहित्य ]
२७११. सम्मेदशिखरमहात्म्य-लालचन्द । पत्र सं० २६ । प्रा० १२४५३ च । भाषा-हिन्दी । विषय-कथा । २० काल सं. १८४२ | ले. काल सं० १८८७ प्राषाढ बुदी। ० सं० ८८ । ग भण्डार ।
विशेष-लालबन्द भट्टारक जगतकीत्ति के शिष्य थे | रेवाड़ी ( पक्षाब) के रहने वाले थे और वहीं लेखक ने इसे पूर्ण किया।
२७१२. सम्यक्त्वकौमुदीकथा--गुणाकरसूरि । पत्र सं० ४८ । प्रा. १०x४ च । भाषा संस्कृत । विषय-कथा | र० काल सं० १५०४ । ले० काल x : पूर्ण । वे० सं० ३७६ । च भण्डार ।
२७१३. सम्यक्त्वकौमुदीकथा-खेता । पत्र सं० ७६ | प्रा० १२४५३ ईच। भाषा-संस्कृत । विषय-कथा | र० काल X । ले० काल सं० १८३३ माघ सुदी ३ । पूर्ण । वे० सं० १३६ । श्र भण्डार ।
विशेष—म भण्डार में एक प्रति (वे. सं० ६१ ) तथा न भण्डार में एक प्रति ( वे० सं० ३०) और है।
२७१४. सम्यक्त्त्व कौमुदीकथा...."पत्र सं० १३ से ३३ । प्रा० १२४४३ इंच। भाषा-सस्कृत । विषय-कथा । २० काल X । ले० काल सं० १६२५ भाव सुदी ६ । अपूर्ण । ये० सं० १६१० । द भण्डार ।
प्रशस्ति--संवत् १६२५ वर्षे शाके १४६० प्रवर्त्तमाने दक्षिणायने मार्गशीर्ष शुक्लपक्षे षष्ठम्यां शनी .............श्रीकुंभलमेरूदुर्गे रा० श्री उदयसिंहराज्ये श्री सरतरगच्छे श्री गुरणलाल महोपाध्याय स्वबाचनार्थ लिखारिता सौवाच्यमाना चिरं नंदनात् ।
२७१५. सम्यक्त्वकौमुदीकथा.....! पत्र सं० ८६ । मा० १०३४४ च । भाषा-संस्कृत । विषयकथा ! र० काल XI ले. काल सं० १६०० चैत सुदी १२ । पूर्ण । वै० सं०४१। ब भण्डार ।
___ विशेष-संवत् १६०० में खेटक स्थान में शाह आलम के राज्य में प्रतिलिपि हुई। बा धर्मदास अग्रवाल गोयल गोत्रीय मालागापुर निवासी के बंश में उत्पन्न होने वाले साघु श्रीदास के पुत्र प्रादि ने प्रतिलिपि कराई । लेखक प्रशस्ति ७ पृष्ठ लम्बी है।
२७१६. प्रति सं० २१ पत्र सं० १२ से ६० । ले० काल सं० १६२८ बैशाख सुदी ५ । अपूर्ण । वे० सं. ६४ । अ भण्डार।
श्रीडूंगर ने इस ग्रंथ को रायमल को भेंट किया था।
अथ संवत्सरेस्मिन श्रीनृपतिविक्रमादित्यराज्ये संवत् १६२८ वर्षे पोषमासे कृष्णपक्षपंचमीदिने भट्टारक श्रीभानुकोत्तितदाम्नाये अगरवालान्वये मित्तलगोत्रे साह दासू तस्य भार्या भोली तयोपुत्र सा. गोपी सा. दीपा । सा. गोश तस्प भार्या वीवो वयो पुत्र सा. भावन साह उबा सा. भावन भार्या वूरदा पाही तस्य पुत्र तिपरदाश ! साह उवा तस्य भार्या मेघनही तस्मपुत्र डूंगरसी सास्त्र सम्यक्त कौमदी नच ब्रह्मबार रायमल्लवयात् पठनार्थ मानावर्णी कर्मभयहेतु । शुभं भवतु । लिखितं जीवात्मज गोपालदाय । श्रीचन्द्रप्रभु चैत्यालये अहिपुरमध्ये ।