________________
धर्म एवं प्राचार शास्त्र } प्रारम्भ–सावजजोगविरइ उकित्तण गुपचाउ अडिवत्ती ।
रबलि अस्सम निदणावण तिगिच्छ गुण धारणा चव ।।१।। चारित्तस्म विसोही कीरई सामाईयण किलदह्य । सानज्जे परजोगा बज्जा सेवणतणउ ॥२॥ दसण्यारविसोही चउरीसा इन्द्रामा विजय ।
पनवस गुणा कित्ता स्वैर जिरणवरिदार ॥३॥ अन्तिम-मदसाभावाचद्धा तिव्वरगु भात्राउ कुणई ताव ।
प्रसुहाऊ निर बंधउ कुमाई निवाउ मंदाउ ।। ६० ।। ता एवं कायश्च देहि निच्छपि संकिलेसंमि। होई तिक्काल सम्म प्रसंकिल संमि सुगइफन ।। ६१ ।। बजरंगो जिगाधम्मो नका वजरंगसरणा मबि नकर्म । चउरंगभवच्छेउ भकज हादा हारिउ जम्मो ।। ६२ ॥ इ अजीव पमीयमहारि वीरभद्द समेव अवयग्गं ।
झाए गुति संझम वझं कारणं निबुइ सुहारणं ।। ६३ ।। इति चरसरण प्रकरणं संपूर्ण । लिखितं गणिवीर विजयन मुनिहर्षविजय पनार्थ ।
६६६. चारभावना"..."। पत्र सं.९ । मा. १.१४६ | भाषा-संस्कृत । विसय-धर्म । २० कालx न. काल ४ । पूर्ण : के. सं० १७६ । कृ भण्डार ।
विशेष—हिन्दी में अर्थ भी दिया हुपा है ।
६६६. चारित्रसार-श्रीमच्चामुद्वराय । पत्र सं. ६६ । प्रा. ६.४६ च । भाषा-संस्कृत | विषवप्राचार धर्म । र• काल X| ले. काल सं० १५४५ वैशाख जुदी ५ । पूर्ण । वै० सं० २४२ । श्र भण्डार ।
विशेष--प्रशस्ति निम्न प्रकार है
इति सकलागमसंयमसम्म श्रीमज्जिनमनभट्रारव. श्रीपादपद्मप्रासादासारित चतुरमुयोगपारावार पारगधर्मविजयथीमच्चामुण्डमहाराजविरचित भावनासारमंगहे चरित्रसार अनागारधर्मसमाप्तः ।। ग्रन्ध संस्था १८५.० ।।
रां० १५४५ वर्षे बैशाख बन्दी ५ भौमवासरे श्री मूलसंधे नंछाम्नाये बलात्कारगणे सरस्वतीगन्ये श्रीददाचार्यान्वयं भट्टारकश्रीपानंदिदेवाः तत्सदृ भट्टारक श्रीशुभचन्द्रदेवाः तत्प? भट्टारकश्रीजिनचन्द्र देवाः तत् शिष्य आचार्य श्री निरत्नकीतिः तदानाम्नाले खण्डेलवालान्वये अजमेरागोत्रे सह चान्त्रा भार्या मन्दावरी तयोः पुत्राः साह टावर भार्या नमी साह अन भार्या दामातयोः पत्र साह प्रत ( उदा भार्या का समोः पत्र: से योता भार्या होली तयोः गुत्री रणमल क्षेमराजशा. डाकुर भार्या स्वेत्त तयोः पुत्र हरराज । सा. जालप साह नजा भार्या व्यमिरियपौत्रादि प्रभूतानां एतेषां मध्ये सा. अजुन इदं चारित्रसार मात्र लिम्वाप्य सत्पात्राय पार्यसारंगाय प्रदत लिखितं ज्योतिगुगाा।