________________
६११ यनाम सश्यते लोके बुःखं सस्पायसंभवम् । प. पु. १७.१८७ ६१२ पापकियारम्भे सुलभाः सामायिकाः । ___म. पु. ४४.२१ ६१३ महापापकृतो पापमस्मिन्नेव फलिष्यति ।.. ... म. पू. ६८.२६७ ६१४ कुतोऽप्यपुण्यतः क्षिप्रं चेतनो नरकं व्रजेत् । प. पु. ३६.१७३ ६१५ संसापयन्ति कार्याणि सोपायं पापभीरवः । म.पु. ७५.५०७
प्रत्यक्ष ६१६ पाचशेऽर्पणीयः कि हस्तः ककुभलोकने ? श. पु. ३.५७ ६१७ स दर्पणोऽरिणीयः कि करकंकणवर्णने ।
प्रभाव
६१८ कालस्योरक्षेपको मुग्धः दीर्घसूत्री विनश्यति। ह. पु. ५२.७७ ६१६. स्वयमेवात्मनात्मानं हिमस्यामा प्रमाववान् । १.५ १८.१२६
গি ६२. प्रेयसां विप्रयोगो हि मनस्तापाय कल्प्यते । म. पु. ६.१५८ ६२१ प्रोत्यैव शोभना सिद्धियु बसस्तु जमक्षयः । १. पु. ६६.२४
६२२ स्वर्गायते महारग्यमपि प्रियसमागमे ।
प. पु. ५०.८२
बंध/मुक्ति ६२३ मंष संसारकारणम् । ६२४ बन्धात् खेवो हि जायते । ६२५ बन्यो न हि सता मुझे। ६२६ कुटुम्ब बंधकारणम् ।
म. पु. ५८.३४ पा. पु. १७.१४१ म. पु. १६.६७
__