SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ६११ यनाम सश्यते लोके बुःखं सस्पायसंभवम् । प. पु. १७.१८७ ६१२ पापकियारम्भे सुलभाः सामायिकाः । ___म. पु. ४४.२१ ६१३ महापापकृतो पापमस्मिन्नेव फलिष्यति ।.. ... म. पू. ६८.२६७ ६१४ कुतोऽप्यपुण्यतः क्षिप्रं चेतनो नरकं व्रजेत् । प. पु. ३६.१७३ ६१५ संसापयन्ति कार्याणि सोपायं पापभीरवः । म.पु. ७५.५०७ प्रत्यक्ष ६१६ पाचशेऽर्पणीयः कि हस्तः ककुभलोकने ? श. पु. ३.५७ ६१७ स दर्पणोऽरिणीयः कि करकंकणवर्णने । प्रभाव ६१८ कालस्योरक्षेपको मुग्धः दीर्घसूत्री विनश्यति। ह. पु. ५२.७७ ६१६. स्वयमेवात्मनात्मानं हिमस्यामा प्रमाववान् । १.५ १८.१२६ গি ६२. प्रेयसां विप्रयोगो हि मनस्तापाय कल्प्यते । म. पु. ६.१५८ ६२१ प्रोत्यैव शोभना सिद्धियु बसस्तु जमक्षयः । १. पु. ६६.२४ ६२२ स्वर्गायते महारग्यमपि प्रियसमागमे । प. पु. ५०.८२ बंध/मुक्ति ६२३ मंष संसारकारणम् । ६२४ बन्धात् खेवो हि जायते । ६२५ बन्यो न हि सता मुझे। ६२६ कुटुम्ब बंधकारणम् । म. पु. ५८.३४ पा. पु. १७.१४१ म. पु. १६.६७ __
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy