SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ و من و هي .................................... ५५१ पुण्ये बलीयसि किमस्ति यजम्यम् । ४ १५:२२ ५५२ पुण्यात् परं न खलु सापनमिष्टसिद्ध्य । म. पु. २८.२१५ ५५३ वरिद्रति जने धनायि पुण्यम् । म. पु. २८.२१८ ५५४ पुण्यं सुखाणिनि जने सुखधायि रस्ने । म. पु. २८.२१८ ५५५ पुण्यालपत्रविश्लेषे तछाया मवावतिष्ठताम् ? म. पु. ६.४ ५५६ पुण्यात्तीकर श्रियं । पु. ३०.१२६ ५५७ पुण्यात् सुखं न सुखमस्ति दिनेह पुण्यात् । म. पु. १६.२७१ ५५८ अयः पुण्यादृते कुतः ? ५५६ पुण्यैः किं नु न लभ्यते ? म. पु. ६.१६५ ५६० पुण्यं कारणं प्राहुः बधाः स्वर्गापवर्गयोः । म. पु. ६.२१ ५६१ पुण्यः किम्नु बुरासवम् । म. पू. ६.१८७ ५६२ किं न स्मात् सुकृतोदयात् ? ५६.६७ ५६३ पुण्यं पुण्यानुबन्धि पत्। ५४.६६ ५६४ देवाः खलु सहायत्वं यान्ति पुष्पचता मृणाम् ।। ७४.४५८ ५६५ प्राक्कृतपुण्यानां स्वयं सन्ति महावयः। ७०.३०४ ५६६ न साधयन्ति केऽभीष्टं पुसा शुभदिपाकतः ? म. पु. ४३.२१३ ५६७ सर्वत्र पूर्वपुण्यानां विजयो नव दुर्लभः । म. पु. ७२.१७५ ५६८ सम्परसम्पन्नपुण्यानाम् अनुबघ्नाति सम्परम् । म. पु. ४५.१३७ ५६६ धुविधाः सधनाः पुण्यात् पुण्यात्स्वर्गश्च लम्पते । म. पु. ७५.१५७ ५७० पुण्यामि फलन्ति विपुलं फलम् । म. पु. ७५.६३ ५७१ पुण्यात्स्वर्ग सुखं परम् । म. पु. ७४.३६३ هن تي مي ................... مرا .... ..
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy