SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ५३४ मोक्षसाधनत सारं मानुष्यं दुर्लभ च तत् । من ७५.२०६ هي ५३५ भवावर्त अन्तुः कि कि न जायते ? म. पु. ४६.३० ५३६ मानुष्यकमिदं कृच्छात् प्राप्यते प्राणधारिणा।। ४५.१०६ ५३७ लन्य तुःखेन मानुष्यम् । पु. ३,४७ ५३८ भवाना किल सर्वेषां बुलंभो मानुषो भवः ।। पु. ११०,४६ पुद्गल ५३९ विचित्रा पुद्गलस्थितिः । म. पु. ३३.६२ पुण्य/पाप ५४० प्रायः प्राक् कृतपुण्येन सनि विसन्ति देवताः ।। ५४१ शरूयो देवतानां च निःसाराः पुण्यवजने । ७०.४२६ ५४२ इष्टो मुहूतमात्रेण लभ्यते पुण्यभागिभिः । ३६.७६ ५४३ पुण्यसंपूर्णदेहाना सौभाग्य केन कथ्यते ? पु. ११.३७१ ५४४ पुण्यानुकलितानां हि नैरन्तय प्रजायते । पु. ६०.६० ५४५ पुण्यवता प्रायः प्रयोगामधान्तला भवेत् । पा. पु. १५.१०४ ५४६ सर्वत्र विजयः पुग्यवता । ७५.६५४ ५४७ में बिनाभ्युदयः पुण्याद् अस्ति कश्चन पुष्कलः । १५.२२१ ५४८ सति पुण्ये न कः सखा । म. पु. ७१.२१ ५४६ सिद्धिः पुण्यषिमा कुतः ? म. पु. ७.३२२ ५५० पुण्ये प्रसेदुषि नृणां किमिनास्थलध्यम् ? म. पु. २८.२१३ من wwwwwwwww w www v..........tiw من مين --..."WHA
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy