SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १०२ वेहोऽयमभुवः । १०३ जलबुबु बस्कायः सारेख परिवर्जितः । १०४ शरधनइवाकस्माद्देहो नाशं प्रपद्यते । १०५ जलबुवनिःसारं कष्टमेतच्छरीरकम् । १०६ श्रानाय्ये नियतं देहे शोकस्यालम्बनं मुधा । १०७ रोगोरगबिलं कायम । १०८ अपकालमिदं जन्तोः शरीरं रोगनिर्भरम् । १०६ रोगस्थायतनं देहम् । ११० रोगोरवालां तु ज्ञेयं शरीरं वामलूरकम १११ सर्वस्य साधनो देहस्तस्थाहारः सुसाधनम् । कायर ११२ कापुरुषा एव स्वलन्ति प्रस्तुताशयात् । ११३ कातरस्य furatsier | कार्यकारण ११४ कर्मकमेव संसारे शस्यते धर्मकारणम् । ११५ यथया निर्मितं पूर्वतयोग्यं जायतेऽधुना । ११६ फलति फलं स्वकर्म जगतो हि यथाविहितम् । ११७ आयते विफलं कर्माप्रेक्षापूर्वक कारिलाम् । ११८ नामोपलब्धिभारेण कार्यसिद्धिः किमिष्यते ? ११६ निश्चित्य विहिते कार्ये लभन्ते प्राणिनः सुखम । १४ प. पु. १३.७२ प. पु ५.२३७ प. पु. १०.१५६ प. पु २६.७३ प. पु. ११७.९ थ. च. ११.५. १२.५ प. पु. म.पु. ३६१२४ म. पृ. ५२.४६ म.पु. ६०.३५७ प. पु. ७. २५० प. पु. ३०.७३ पं. प. पू. *£.&= प. पु. ३६.१४२ हृ. पु. ४६.१७ प. पु. १२.१६५ प. पु. ७३.१२०
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy