________________
..............
६८७ तदेव राज्यं राज्येषु प्रजानां यत्सुखावहम् ।
६८८ तृणाग्रविन्दुवद्राज्यं ।
१८६ सज्जल्पन्ति राजानः ।
९६० परवसादं हि समीहते नराधिपाः ।
६६१ स्वामिप्रसादलाभो हि वृत्तलाभोऽनुजीविनाम् । ६६२ भर्तृ सेवा हि भृत्यानां स्थाधिकारेषु सुस्थितिः । ९६३ परमार्थो हि निर्भीकै रुपवेशोऽनुजीविभिः । ९६४ पिप्रिये ननु संप्रीत्यै सरकार: प्रभुणा कृतः ।
६६५ निर्मवस्यास्वतन्त्रस्य विग्भूत्यस्यासुषारणम् । ९९६ धिग्भूत्यतां जगनिन्द्याम् ।
स्वास्थ्य
६६७ सौख्याभावे कुतः स्वास्थ्यं, स्वास्थ्याभावे कुतः कुती ।
हम स्वस्थे वित्ते हि बुद्धयः ।
६६६ उत्पत्तावेव रोगस्य क्रियते ध्वंसनं सुखम् ।
१००० नामयो गोपनीयो हि जनन्याः ।
१००१ स्वस्थस्य कुतः सुखम् ?
१००२ निर्व्याधिः स्वास्थ्यमापनः कुरुते किन्तु भेषजम् ।
हिंसा / हिंसा
१००३ हिंसा हि संस्ते लम् ।
१००४ महिला प्रवरं मूलं धर्मस्य परिकीर्तितम् ।
११२
म. पु.
पा.पु. ९५.२१५
प. पु.
५२.४०
प. पु.
१३४
म. . ३२.१००
ह्र. पु.
५६.२१
प. पु.
९.६.३
म.पु. ७.१८१
४६.
प. पु. ६७.१४८
व. पु. ६७.१४०
म.पू.
ह्र. पू. १८१५२
ह. पु.
६.११६
प. पु. १२.१६१
६. ११८
म. 5.
५१.६७
म. तु. ११.१७०
प. पु. २.१८१
प. पु. २६.१००