SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ६५२ मानसानि मुनीनां हि सुदिग्धान्यनुकम्पयः । ६५३ महात्मनागवंशालिनो भवन्ति बश्याः पुरुषा बलान्विताः । ६५४ रागद्वेषविनिर्मुक्ताः श्रमणाः पुरुषोत्तमः । ६५५ तेषां सर्वसुखान्येव ये श्रमण्यमुपागताः । ९५६ मुनिवृत्तेरसंगत्वम् । ६५७ गुणदोषसमाहारे गुणान् गृह्णन्ति साधवः । ६५८ साधुवर्गों हि सर्वेभ्यः प्राणिभ्यः शुभमिच्छति । ६५६ साधुसमागमसक्ताः पुरुषाः सर्वमनीषिसंसेवन्ते । ६६० सतां हि साधुसम्बन्धास्थिसमानन्दमीयते । सुख/दु:ख ६६१ स्वसुखं को न वाञ्छति ? ६६२ सुखं नापरमुत्कृष्टं विद्यते सिद्धसौख्यतः । ९६३ सुखं दुःखानुबन्धि | ६६४ मनसो निर्वृति सौख्यमुन्तीह विचक्षणाः । ९६५ यथावस्थितभावानां श्रद्धानं परमं सुखम् । ९६६ प्रमदहेतवोऽपि सुखयन्ति मो दुःखितान् । ६६७ पशेषह्जयायता सिद्धिरिष्टा महात्मनः । ६६८ शोको हि नाम कोऽप्येष विषमेवो महत्तमः । ९६६ शोको हि पण्डितं ष्ट: विशाल भित्रनामकः । १०८ प. पु. ४८.४२ प. पु. प. पु. १०६.२०७ प. पु. ११८.११० म.पु. ८.२४६ प. पु. १. ३५ प पु. १७.१७१ प. पु. ६२.६२ प. पु. ११०.२५ ५०. ५४ प. पु. १४.३०६ प. पु. १०५.१६० म.पु. ८.७७ म.पु. ४२.११६ प. पु. ४३.३० हैं. पु. ४२.१०२ म. फु. ४२१२६ प. पु. प. पु. ४५.८१ ६.४८०
SR No.090386
Book TitlePuran Sukti kosha
Original Sutra AuthorN/A
AuthorGyanchandra Khinduka, Pravinchandra Jain, Bhanvarlal Polyaka, Priti Jain
PublisherJain Vidyasansthan Rajasthan
Publication Year
Total Pages129
LanguagePrakrit, Sanskrit
ClassificationDictionary & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy