________________
युक्तितो वरणविधानमग्निदेव-द्विजसाक्षिकं च पाणिग्रहणं विवाहः ॥३॥ स बाहुम्यो विवाहो यत्र बरायालंकृत्य कन्या प्रदीयते ॥४॥ स देवो यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा ।।५।। गोमिथुनपुरःसरं कन्यादानादार्षः ॥६॥ 'स्वं भवास्य महाभागस्य सहधर्मचारिणोति' विनियोगेन कन्याप्रदानात् प्राजापत्यः ।।।। एते चत्वारो धम्र्या विवाहाः ।।८। मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण मिथः समंवायाद्गान्धः पणबन्धेन कन्याप्रदानादासुरः ।।१०।। सुप्तप्रमत्तकन्यादानास्पैशाचः ॥११॥ कन्यायाः प्रसह्यादानाद्राक्षसः ॥१२॥ एते चत्वारोऽधमा अपि नाधा यद्यस्ति वधूवरयोरनपवादं परस्परस्य भाव्यत्वम् ॥१३॥ उन्नतत्वं कनोनिकयोः, लोमशरवं जङ्घयोरमासलत्वमूर्वोरचारुत्वं कटिनाभिजठरकुचयुगलेषु, शिरालुत्वमशुभसंस्थानत्वं च बाह्वोः, कृष्णत्वं तालुजिह्वाधरहरीतकीषु, विरलविषमभावो दशनेषु, कूपत्वं कपोलयोः, पिंगलत्वमक्षणो. लग्नत्वं चिल्लिकयोः, स्थपुटत्वं ललाटे, दुःसंनिवेशत्वं श्रवणयोः, स्थूलकपिलपरुपभावः केशेषु, अतिदीर्धातिलघुन्यूनाधिकता समकटकुब्जवामनकिराताङ्गत्वं जन्मदेहाभ्यां समानताधिकत्वं चेति कन्यादोषाः सहसा तद्गृहे स्वयं इतस्य चागतस्याग्रे अभ्यता व्याधिमती रुदती पसिनी सुप्ता स्तोकायुष्का बहिर्गता कुलटाप्रसमा दु:खिता कलहोद्यता परिजनोद्वासिन्यप्रियदर्शना दुर्भगेति नेतां वृणीत कन्याम् ।।१४।। शिथिले पाणिग्रहणे बरः कन्यया परिभ्यते ॥१५॥ मुखमपश्यसो वरस्थानमोलितलोचना कन्या भवति प्रचण्डा ॥१६॥ सह शयने तुष्णों भवन् पशुचन्मन्येत ॥१७॥ बलादाक्रान्ता जन्मविद्वेष्यो भवति ॥१८॥ धैर्यचातुर्यायत्तं हि कन्याविनम्भणम् ॥११॥ समविभवाभिजनयोरसमगोत्रयोश्च विवाहसंबन्धः ॥२०॥ महतः पितुरैश्वर्यादल्पमवगणयति ॥२॥ अल्पस्य कन्या, पितुर्दोबल्यान् महतावज्ञायते ॥२॥ अल्पस्य महता सह संव्यवहारे महान् व्ययोऽल्पश्चायः ॥२३॥ वरं वेश्यायाः परिग्रहो नाविशुद्धकन्याया परिग्रहः ॥२४॥ बरं जन्मनाशः कन्यायाः नाकुलीनेष्ववक्षेपः ।।२५।।
नीतिवाक्यामृत में राजनीति
R