SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ अतिमानं खेदः पुरुषमकालेऽपि जरया योजयति ।।६३१ नादेवं देहप्रासाद कुर्यात् ॥६४) देवगुरुघमरहिते पुंसि नास्ति संप्रत्ययः ॥६५।। क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेषो देवः ।।६।। तस्यैवेतानि खल विशेषनामान्यहनजोऽनन्तः शम्भूबंद्धस्तमोऽन्तक इति ॥६॥ आत्मसुखानवरोधेन कार्याय नक्कमहश्च विभजेत् ॥६८॥ कालानियमेन कार्यानुष्ठान हि मरणसमम् ॥६९।। आत्यन्तिके कार्य नास्त्यवसरः ॥७०] अवगं को कालरापा आत्मरक्षायां कदाचिदपि न प्रमाद्येत् ।।७२।। सवत्सां धेनू प्रदक्षिणीकृत्य धमसिन यायात् ॥७३॥ अनधिकृतोऽनभिमतश्च न राजसभा प्रविशेत् ।।७४। आराध्यमुत्थायाभिवादयेत् ।।७५॥ देवगुरुधर्मकार्याणि स्वयं पश्येत् ।।७६॥ कुहकाभिचारकर्मकारिभिः सह न संगच्छेत् ॥७७॥ प्राण्युपघातेन कामक्रीडां न प्रवर्तयेत् ॥७८|| जनन्यापि परस्त्रिया सह रहसि न तिष्ठेत् ॥७९|| नातिक्रुद्धोऽपि मान्यमतिकामेदवमन्येत् वा ।।८०|| नाप्ताशोधितपरस्थानमुपेयात् ॥८॥ माप्तजनरनारूलं वाहनमध्यासीत् ।।८।। न स्वैरपरीक्षितं तीर्थ सार्थ तपस्विनं वाभिगच्छेत् ॥८३|| न याष्टिक रविविक्त मार्ग भजेत् ॥४४॥ न विषापहारोषधिमणोन क्षणमप्युपासीत् ।।८५॥ सदेव जाङ्गलिकी विद्यां कण्ठेन धारयेत् ॥८६॥ मन्त्रिभिषग्नमित्तिकरहितः कदाचिदपि न प्रतिष्ठेत् ।।७।। वह्नावन्यचक्षुषि च भोज्यमुपभोग्यं च परीक्षेत् ।।८८॥ अमते मरुति प्रविशति सर्वदा चेष्टेत् ।।८९॥ मकिसुरतसमरार्थी दक्षिणे मरुति स्यात् ॥१०॥ परमात्मना समीकुर्वन न कस्यापि भवति द्वेष्यः ॥११॥ मनः परिजनशकुनपवनानुलोम्यं भविष्यतः कार्यस्य सिद्धेलिङ्गम् ।।१२।। नकोनक्तं दिवं वा हिण्डेत् ।।९३॥ नियमितमनोवाक्कायः प्रतिष्ठेत् ।।९।। अहनि संध्यामुपासीतानक्षम्रदर्शनात् ।।१५।। नीतिवाक्यामृत में राजनीति . २२८
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy