SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्लोक समुदेश नीति सं. श्लोक समुद्देश मीतिसं. स ब्रह्मचारिणि समाविद्यैः स खलु महान यः स विभवो मनुष्याणां स किंगुरु: स किं प्रभुर्यश्चिर स्वैः परैश्च स चिरं जीवति स्वामिभक्तिख्यसनिता स त्रिविधी स्वयमशक्तः स्थित्वापि स्वयं रहस्यज्ञानार्थ म्वपरमण्डल सर्वेषां प्रहसनपात्रं स्वयं दृष्ट स्वयं दृष्टंऽपि स खलु विचारज्ञी संभावितैकदेशो सा वामुक्ताऽप्यनुक्तसमा सहजं व्यसनं स्त्रियमतिशयेन सौम्यधातुक्षयेण स्त्रियमपत्यं स्वाभिमूलाः सर्वाः सप्रियो लोकानां स दाता महान सर्वधनेषु सरित्समुद्रमिव सा खलु विद्या स्वकर्मोत्कर्षापकर्षयोदनिमानाभ्यां स्वदेशजेष्यर्थः सोऽधिकारी सम्बन्धी ज्ञातिभावेनाक्रम्य सम्बन्धस्विविधः सहदीक्षितः सहपांशुक्रीड़ितोऽमात्योऽतिपरिचयात् सुहदि सोऽधिकारी सर्वोऽप्यति समृद्धोऽधिकारी स्त्रीष्वर्थेषु स्वपरदेशजावनपेक्ष्यानित्यश्चाधिकारः सकृन्निष्पीडितं सहसोपचितार्थी सर्वसंग्रहेषु सर्वधान्येषु सर्वरसमयमप्यनमलवणं सर्वकामधुक्त्वेन स्वभूमिक स्वल्पोऽप्यादायेषु सर्वबाधा सातिशयहिरणयरजतप्रायो स खलु महान् सुखेन यानमात्मरक्षा समा भूमिधनुर्वेदविदो स्वयमनवेक्षणं स्वयमवेक्षीयसैन्य स किं स्वामी य आश्रितेषु स्त्रीसंगतिर्विवादो साः स्त्रियः क्षीरोदवेला स्त्रीणां वशोपायो सपत्नीविधानं स्त्रीणां दौत्यं संवदनं स्त्रीवशपुरुषो
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy