________________
श्लोक
नीति सं. श्लोक
समुद्देश
नीति सं.
कार्यार्थिन: काले वर्षति को नामधनहीनो किमवातः किं तेन परिच्छदेन का नाम निर्वृत्ति कोश कुतस्तस्यायत्यां कोशो किं तया को नाम सचेताः किं तेन जलदेन कलत्रं कामदेवोत्संगस्थापि कारणवशानिबोऽप्यनुभूयते कस्तासां कुलविशुद्धिरुभयतः किं तेन राज्येन क्वचिदपि किन्नु खलु रामः कर्तव्यमेवाशुभं कालानियमेन कुइकाभिचारकर्मकारिभिः कोकवदिवाकामो कृते प्रतिकृत कलहजनन किं तेन तुष्टेन का नाम शरणा कं पुरुषमाशा कस्यनाम नृपति कलत्रं नाम
किं तेनात्मनः कारुणां यो क्रीतेष्वाहारे कार्यासाग्ने कापाग्निप्रज्वलिते कर्म फलोपभोगानां कोशदण्डबलं किमरण्यजमौ कुटलाहिगति का नाम कृतधी: कृत संघात कण्टकेन करिणं जपाणं कन्यायाः कथाव्यवच्छेदो कार्यभारभ्य
खवल संगेन खादनवारायां खेटखनघरैः
ग्रहणं शास्त्रार्थों गुरुजनशील गुणहीनं धनुः गुरुवचनमनुल्लंघनीय गुरुजनरोषेऽनुत्तरदानम् गुरुभिरुक्तं गुरुणां पुरतो न
गुरुपत्नी
गुरुमिव गृहदौः स्थित्यमागन्तुकानां