SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नीति वर्णानुक्रमणिका श्लोक समुद्देश अधर्मः पुनरेत अर्थिषु संविभागः अदातुः प्रियालापो अनाचरतो अधर्म कर्मणि अग्निरिव अलब्धलाभो अर्थशास्त्रा अयुक्तित: प्रणीताः अविचार्य परस्यात्म अपुत्रः ब्रह्मचारी अनध्ययनो ब्रह्मणः अयजनो देवानाम् अहन्तकसे मनुष्या अयमात्मात्मान अनुत्सेकः खलु अशस्त्र: शूरइव अलोचनगोचरे अनधीतशास्त्र असंस्कार रत्नमिव अथवा ज्ञान सामान्य अधीयानो ह्यान्वीक्षिकी अजात विद्यावृद्ध अनधीयानोऽपि अन्यैवकाचित् अलतेनामृतेन अंघड़व वरं नीति सं. अध्यात्मज्ञो हि राजा असत्यात्मनः अभ्यासाभिमान अतुणे वस्तुनि अनेक कर्माभ्यास अपराधकारिषु प्रशमो अन्यथा पुनर्नरकाय अध्ययनं यजनं अध्यापनं याजनं अभक्तया पूजोपचारः अतिभारो महान् अल्पद्रव्येण अन्यायोपेक्षा अन्यायवृद्धिती अप्रियमप्यौषधं अहिदष्टा अप्रणीतो हि दण्डो असुन्धमपि अकुलीनेषु अलर्कविषवत् कालं अनुपलब्धस्य ज्ञान अकृतारम्भमारब्धस्याप्यनुष्ठानम् आकाशे प्रतिशब्दवति आकार्यसिद्धरक्षितव्यो मंत्रः अनायुक्तो मंत्रकाले अन्यथा चिकीर्षतोऽन्थावृत्तिर्वा अननुष्ठाने छात्रवत् आत्मसाध्यमन्येन अविरुद्धैरस्वैरविहितो मंत्रो अविक्रमतो राज्य
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy