________________
निर्ग्रन्थ-प्रवचन
(आठवां अध्याय) अम्मचर्य मिपा
॥ श्रीभगवानुवाच ॥ मूल:-आलओ थीजणाइण्णो, थीकहा य मणोरमा ।
संथवो चेव नारीणं, तेसिं इंदियदरिसणं ॥१॥ कू इअं रुइअं गीअं, हासभुत्तासिआणि अ । पणीअं भत्तपाणं च, अइमायं पाणभोअणं ।।२।। गत्तभूसणमिळं च; कामभोगा य दुज्जया ।
नरस्सत्तगवेसिस्स, विसं ताल उडं जहा ।।३।। छाया:-आलयः स्त्रीजनाकीर्णः, स्त्रीकथा च मनोरमा ।
संस्तवश्चैव नारीणाम्, तासामिन्द्रियदर्शनम् ॥१॥ कूजितं रुदितं गीतं, हास्यभुक्तासितानि च। प्रणीतं भक्तपानं च, अतिमात्र पानभोजनम् ।।२।। गात्र भूषणमिष्टं च, कामभोगाश्च दुर्जयाः ।
नरस्यात्मगवेषिणः, विषं तालपुटं यथा ।।३।। अन्वयार्थ:-है इन्द्रभूति ! (पीजणाइण्णो) स्त्री जन सहित (आसओ) मकान में रहना (य) और (मणोरमा) मन-रमणीय (पीकहा) स्त्री-कथा कहना (अव) और (नारीणं) स्त्रियों के (संथषो) संस्तम अर्थात् एक आसन पर बैठना (अ) और (तसि) स्त्रियों का (इदिनदरिसणं) अङ्गोपांग देखना, ये ब्रह्म